अहह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहह, व्य, (अहं जहातीति । अहम् + हा + ड । पृषोदरादित्वात्सलोपः ।) अद्भुतं । खेदः । परि- क्लेशः । प्रकर्षः । सम्बोधनं । इति मेदिनी ॥ (आश्चर्य्यं । विस्मयः । यथा हितोपदेशः । “अहह ! महापङ्के पतितोऽसि” । “अहह ! तात ! पणस्तव दारुण” । इति महानाटके ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहह अव्य।

अद्भुतरसः

समानार्थक:विस्मय,अद्भुत,आश्चर्य,चित्र,अहह

3।3।258।1।1

अहहेत्यद्भुते खेदे हि हेताववधारणे।

पदार्थ-विभागः : , गुणः, मानसिकभावः

अहह अव्य।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

3।3।258।1।1

अहहेत्यद्भुते खेदे हि हेताववधारणे।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहह¦ अव्य॰ अहं जहाति अहम् + हा--क पृषो॰॥

१ सम्बो-धने

२ आश्चर्प्ये,

३ खेदे,

४ क्लेशे,

५ प्रकर्षेच।
“अहहारे त्वाशूद्र” छा॰ उ॰
“अहह महतां निःसीमानश्चरित्रविभूतयः” वीरच॰
“अहह कष्टमपण्डितता विधेः” गणर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहह¦ ind. A particle or interjection, as ah! aha! &c. implying:
1. Surprise:
2. Fatigue:
3. Pain:
4. Pleasure:
5. Calling. E. अह from अहम् I, and ह from हा to abandon: self or pride-abandon- ment; also अहहा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहह [ahaha] हा [hā], हा [अहं जहाति, हा-क-पृषो˚] A particle or interjection implying (a) sorrow or regret ('alas', 'ah'); अहह कष्टमपण्डितता विधेः Bh.2.92,3.21; अहह ज्ञान- राशिर्विनष्टः Mu.2. (b) Wonder or surprise; अहह महतां निस्सीमानश्चरित्रविभूतयः Bh.2.35,36. cf. अहहेत्यद्भुते खेदे...... Nm. (c) Pity; ध्रुवं ते जीवन्तोप्यहह मृतकामन्दमतयः Bv.4.39. (d) Calling; अहहारे त्वा शूद्र Ch. Up. (e) Fatigue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहह ind. an interjection , as Ah! अह! etc. (implying surprise , fatigue , pain , sorrow , pleasure , calling) Vikr. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=अहह&oldid=490142" इत्यस्माद् प्रतिप्राप्तम्