अहिच्छत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिच्छत्रः, पुं, (अहेः च्छत्रः फणा इव छादकः ।) देशविशेषः । तत्पर्य्यायः । प्रत्यग्रथः २ । मेष- शृङ्गीवृक्षः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिच्छत्र¦ पु॰ अहेः फणाकारः छत्रश्छादकः।

१ मेषशृङ्गी-वृक्षे,

२ नगरीभेदे स्त्री।

३ देशभेदे पु॰। स च देशःपार्थेन निर्ज्जित्य द्रोणाय दत्तः।
“अहिच्छत्रं च विषयंद्रोणः समभिपद्यत। एवं राजन्नहिच्छत्रा पुरीजनपदायुतायुधि निर्ज्जित्य पार्थेन द्रोणाय प्रतिपादिता” भा॰ आ॰ प॰

१३

९ अ॰। तत्र द्रुपदराज्यं पूर्ब्बमासीत् यथोक्तं हरि-वंशे

२० अ॰
“अहिछत्रं स्वकं राज्यं पित्र्यं प्राप महा-द्युतिः। द्रुपदस्य पिता राजन्! ममैवानुमते तदा। ततो-ऽभूद्द्रुपदोराजा द्रोणस्तेन निराकृतः। ततोऽर्ज्जुनेन तरसानिर्ज्जित्य द्रुपदं रणे। अहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्ज्जितम्। प्रतिगृह्य ततोद्रोणः उभयं जयतांबरः। काम्पिल्लं द्रुपदायैव प्रायच्छद्विदितं तव” हरि॰

२० अ॰तत्सीमाबन्धश्च भा॰ आ॰ प॰

१३

७ अ॰ उक्तः।
“कामन्दीमथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यवात्-सीद्दीनमनाः काम्पिल्लञ्च पुरोत्तमम्”। दक्षिणांश्चापिपञ्चालान् यावच्चर्म्मण्वतीं नदीम्। द्रोणेन चैवं द्रुपदंपरिभूयाथ पालिता”। अहिच्छत्रस्यं नामान्तरं प्रत्यग्रयःहेम॰। अहिच्छत्रे भवः अण् आहिच्छत्रः। स्त्रियांङीप् गुरूपोत्तमत्वेऽपि गोत्रार्खभिन्नत्वात् न ष्यङ् आहि-च्छत्री” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिच्छत्र¦ m. (-त्रः)
1. The name of a country.
2. A milky or thorny plant: see मेषशृङ्गी। f. (-त्रा)
1. Sugar.
2. A city. E. अहि a snake, and छत्र a parasol.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ahicchatra : m.: Name of a country.


A. Location: In the northern Pāñcāla, to the north of Bhāgīrathī (bhāgīrathyāham uttare (rājā)) 1. 128. 12; the town Ahicchatrā was in this country (evaṁ rājannahicchatrā purī) 1. 128. 18.


B. Epic events: Droṇa, after dividing the Pāñcāla country into southern and northern Pāñcālas and after handing over the former to Drupada and retaining the latter for himself, repaired to the territory Ahicchatra (ahicchatraṁ ca viṣayaṁ droṇaḥ samabhipadyata 1. 128. 17, 10-12, 15;

(2) The army of the Kauravas gathered for the war spread far and wide beyond Hāstinapura to far off lands which included Ahicchatra (na hāstinapure rājann avakāśo 'bhavat tadā/ …ahicchatraṁ kālakūṭaṁ…/…eṣa deśaḥ suvistīrṇaḥ…babhūva kauraveyāṇāṁ balena susamākulaḥ) 5. 19. 28, 30-31.


_______________________________
*1st word in right half of page p622_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ahicchatra : m.: Name of a country.


A. Location: In the northern Pāñcāla, to the north of Bhāgīrathī (bhāgīrathyāham uttare (rājā)) 1. 128. 12; the town Ahicchatrā was in this country (evaṁ rājannahicchatrā purī) 1. 128. 18.


B. Epic events: Droṇa, after dividing the Pāñcāla country into southern and northern Pāñcālas and after handing over the former to Drupada and retaining the latter for himself, repaired to the territory Ahicchatra (ahicchatraṁ ca viṣayaṁ droṇaḥ samabhipadyata 1. 128. 17, 10-12, 15;

(2) The army of the Kauravas gathered for the war spread far and wide beyond Hāstinapura to far off lands which included Ahicchatra (na hāstinapure rājann avakāśo 'bhavat tadā/ …ahicchatraṁ kālakūṭaṁ…/…eṣa deśaḥ suvistīrṇaḥ…babhūva kauraveyāṇāṁ balena susamākulaḥ) 5. 19. 28, 30-31.


_______________________________
*1st word in right half of page p622_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अहिच्छत्र&oldid=490155" इत्यस्माद् प्रतिप्राप्तम्