अहिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिम¦ न॰ विरोधे न॰ त॰।

१ उष्णस्पर्शे

२ तद्वति त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिम [ahima], a. Not cold, hot. स लोकमागच्छत्यशोकमहिमम् Bṛi. Up.5.1.1. -Comp. -अंशुः, -करः, -तेजस्, -दीधितिः, -द्युतिः, -मयूखः, -रुचिः, -रश्मिः, -रोचिस् the sun मरुतांपतिः स्विदहिमांशुरुत Ki.12.15; ददतमन्तरिताहिमदीधितिम् Śi.6.41; पर्यन्तादहिममयूखमण़्डलस्य Ki.7.9; उदयमहिम (रश्मि) रोचिर्याति शीतांशुरस्तम् । Śi.11.64.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिम/ अ-हिम mf( आ)n. without cold , not cold S3Br. xiv.

"https://sa.wiktionary.org/w/index.php?title=अहिम&oldid=490176" इत्यस्माद् प्रतिप्राप्तम्