अही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अही m. (only gen. sg. nom. and acc. pl. अह्यस्; gen. pl. अहीनाम्)a snake RV. ix , 77 , 3 ; x , 139 , 6

अही m. N. of a demon conquered by इन्द्रand his companions RV. x , 138 , 1 and 144 , 4 (See. अहीशुवs.v. )

अही f. a cow Naigh.

अही f. du. heaven and earth Naigh.

अही See. ib.

"https://sa.wiktionary.org/w/index.php?title=अही&oldid=490185" इत्यस्माद् प्रतिप्राप्तम्