अहुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहुत¦ पु॰ नास्ति हुतं हवनं यत्र। धर्मसाधनत्वेऽपि अहोमे

१ वेदपाठे।
“अहुतं च हुतञ्चैव तथा प्रहुतमेव च। ब्राह्मंहुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते” जपोऽहुतो हुतो-होमः प्रहुतो भौतिको बलिः। ब्राह्मं हुतं द्विजाग्रार्च्चाप्राशितं पितृतर्पणम्” मनुः यस्य हवनं न कृतं तादृशे

२ हविरादौ त्रि॰।
“अथ यत् पुराणा नाश्नन्ति यथाअहुतस्य हविषो नाश्नीयात् एवं तत्तस्माद्दीक्षितस्य नाश्नी-यात्” शत॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहुत¦ mfn. (-तः-ता-तं) Unoffered, unsacrificed.
2. Uncalled, unsummon- ed. m. (-तः) Religious meditation and prayer, considered as one of the five great sacraments. E. अ neg. हु to sacrifice, or ह्वे to call, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहुत [ahuta], a.

Not sacrificed or offered (as an oblation); अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः.

Wrongly sacrificed; न चाहुतमभूत्तत्र Rām.1.14.4.

One who has not yet received any oblation. -तः Religious meditation, prayer, and the study of the Vedas (considered as one of the five great Yajñas and necessary duties); अहुतं च हुतं चैव तथा प्रहुतमेव च। ब्राह्मं हुतं प्राशितं च पञ्च यज्ञान् प्रचक्षते ॥ Ms.3.73.74. -Comp. -अद a.

not eating of a sacrifice.

not allowed to partake of a sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहुत/ अ-हुत mfn. unoffered , not yet offered (as a sacrificial oblation) AV. xii , 4 , 53 S3Br. Mn. xii , 68

अहुत/ अ-हुत mfn. one who has not received any sacrifice AV. vii , 97 , 7

अहुत/ अ-हुत mfn. (the fire) through or in which no sacrificial oblation has been offered A1p.

अहुत/ अ-हुत mfn. not obtained by sacrifice AV. vi , 71 , 2

अहुत/ अ-हुत m. religious meditation , prayer (considered as one of the five great sacraments , otherwise called ब्रह्म-यज्ञ) Mn. iii , 73 seq.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहुत वि.
एक पाकयज्ञ का वर्ग जिसमें अगिन् में आहुति नहीं डाली जाती, अर्थात् यज्ञ मरुतों के लिए बलिप्रदान द्वारा अनुष्ठित किया जाता है अर्थात् मरुतों के लिए बलि प्रदान किया जाता है। उन मरुतों को अयज्ञ का भोक्ता (खाने वाला) कहा गया है, अर्थात् जिन्हें आज्य के स्थान पर बलि प्रदान की जाती है,पा.गृ.सू. 2.15.3।

"https://sa.wiktionary.org/w/index.php?title=अहुत&oldid=490189" इत्यस्माद् प्रतिप्राप्तम्