अहैतुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहैतुक¦ त्रि॰ हेतुत आगतम् ठञ् न॰ त॰।

१ हेतुतोऽ-प्राप्ते

२ उद्दिश्यान्तरासक्ततयाऽकृते।

३ उपपत्तिशून्ये[Page0586-b+ 38] च।
“यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम्” गीता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहैतुक/ अ-हैतुक mf( ई)n. id. Bhag. xviii , 22

अहैतुक/ अ-हैतुक mf( ई)n. causeless , unexpected (as समृद्धि) BhP.

अहैतुक/ अ-हैतुक mf( ई)n. having no motive , disinterested BhP.

"https://sa.wiktionary.org/w/index.php?title=अहैतुक&oldid=214156" इत्यस्माद् प्रतिप्राप्तम्