अहोरात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहोरात्रः, पुं, (अहश्च रात्रिश्च द्वयोः समाहारः । रात्राह्णाहाः पुंसि । अहः सर्व्वैकदेशे टच् इति टच् ।) दिवानिशं । स तु सूर्य्योदयद्वयपरिच्छिन्न- त्रिंशन्मुहूर्त्तात्मककालः । इत्यमरः ॥ मनुष्याणां मासेन पैत्रोऽहोरात्रो भवति । मनुष्याणामेक- वर्षेण देवानामहोरात्रोभवति । द्विसहस्रगुणित- मानुष्यचतुर्युगमानेन ब्रह्मणोऽहोरात्रो भवति । तत्र मनुष्यमानेन ८६४००००००० वर्षा भवन्ति ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहोरात्र पुं-नपुं।

त्रिंशत्मुहूर्ताः

समानार्थक:अहोरात्र

1।4।12।1।1

ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च। पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ॥

अवयव : द्वादशक्षणाः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहोरात्र¦ पु॰ अहश्च रात्रिश्च टच् समा॰। सूर्य्योदयद्वय-मध्यवर्त्तिकाले षष्टिदण्डात्मके मानुषे दिने पित्र्याद्यहोरा-त्रमानन्तु--अहश्शब्दे

५७

६ पृष्ठे उक्तम्। त्रिंशत्कला मुहूर्त्तःस्यादहोरात्रस्तु तावतः। अहोरात्रे विभजते सूर्य्योमानु-पदैविके” मनुः।
“रात्राह्नाहाः पु॰ सि” पा॰ उक्तेः पुंस्त्वे-ऽपि आर्षत्वात् क्लीवम्
“रात्रिञ्च तावतीमेव तेऽहोरात्रविदीविदुः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहोरात्र¦ m. (-त्रः) A day of twenty-four hours or thirty Muhu4rtas, from sun-rise to sun-rise. n. or ind. (-त्रम्) Day and night, continually, always. E. अहन् a day, and रात्रि a night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहोरात्र/ अहो--रात्र m. [pl. VS. ; du. AV. and PBr. ; sg. or pl. MBh. etc. ] or n. [pl. RV. x , 190 , 2 VS. etc. ; du. AV. VS. etc. ; sg. or du. or pl. Mn. MBh. etc. ]= अहर्-निस(See. ) , a day and night , ? (having twenty-four hours or thirty मुहूर्तs)

अहोरात्र/ अहो-रात्र See. ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AHORĀTRA(M) : (See under Kālamāna).


_______________________________
*8th word in left half of page 18 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अहोरात्र&oldid=490201" इत्यस्माद् प्रतिप्राप्तम्