आः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आः, पुं, महेश्वरः । इति पुरुषोत्तमः ॥ पितामहः । वाक्यं । यथा अग्निपुराणे एकाक्षरामिधानं ॥ “अ विष्णुः प्रतिषेधः स्यादाः पितामहवाक्ययोः । सीमायामथाव्ययं आ भवेत् संक्रोधपीडयोः” ॥

आः, [स्] व्य, कोपः । यथा । आः पापदुर्म्मुखः । (“आः किमेतदितिक्रोधादाभाष्य महिषासुरः” । इति मार्कण्डेयपुराणम् । “आः पापे दुर्विनोते महाश्वेते” । इति काद- म्बरी ।) पीडा । यथा आः शीतं । इत्यमरभरतौ । स्मृतिः । स्पर्द्धा । तर्ज्जतं । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आः [āḥ], 1 = आस् q. v.

N. of Lakṣmī (आ). or Brahman.

Speech.

Boundary. cf. आः स्वयंभूरिभो वाजी खेदः शंकरवासवौ । पारिजातः समः प्राज्ञो निवासश्चणकः सुतः ॥ Enm.

"https://sa.wiktionary.org/w/index.php?title=आः&oldid=214194" इत्यस्माद् प्रतिप्राप्तम्