आकर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ण¦ अव्य॰ कर्ण्णपर्य्यन्तम् अव्य॰। कर्ण्णपर्य्यन्ते
“आकर्ण्णमुल्लसितमस्य विकाशिकाशम्” माघः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ण (in comp. for आ-कर्णम्).

"https://sa.wiktionary.org/w/index.php?title=आकर्ण&oldid=490217" इत्यस्माद् प्रतिप्राप्तम्