आकर्णप्रावृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णप्रावृत वि.
(आकर्णं प्रावृतः, प्रावृत = प्र + आ वृ + क्त), कानों तक आवृत अथवा ढका हुआ, मा.श्रौ.सू. 2.5.2.2० (अगिन्ष्टोम के गायन = यज्ञायज्ञीय के दौरान ढका गया शिर)।

"https://sa.wiktionary.org/w/index.php?title=आकर्णप्रावृत&oldid=477033" इत्यस्माद् प्रतिप्राप्तम्