आकर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षः, पुं, (आकृष्यते इति । आ + कृष + घञ् ।) पाशकः । पाशा इति भाषा । अक्षक्रीडा । पाशा खेला इति भाषा । सारिफलकः । इत्यमरः ॥ छक इति भाषा । (यथा महाभारते । “आकर्षस्ते वाक्फलः सुप्रणीतो हृदि प्रोढो मन्त्रपदः समाधिः” । इन्द्रियं । धनुरभ्यासवस्तु । आकर्षणं । इति मे- दिनी ॥ आकृष्यते अनेन । आ~कुषी इति भाषा । यथा । “आकर्ष इव श्वा आकर्षश्वः” । इति मुग्धबोधव्याकरणं ॥ आकर्षतुल्प्य इति ज्ञापनार्थ- इव शब्दः । इति दुर्गादासः ॥ (अयस्कान्तः । निकषोपलः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष पुं।

अक्षः

समानार्थक:अक्ष,देवन,पाशक,दुन्दुभि,आकर्ष

3।3।222।2।2

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : उपकरणम्

आकर्ष पुं।

शारीणामाधारपट्टः

समानार्थक:अष्टापद,शारिफल,आकर्ष

3।3।222।2।2

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : उपकरणम्

आकर्ष पुं।

द्यूतक्रीडनम्

समानार्थक:द्यूत,अक्षवती,कैतव,पण,दुरोदर,आकर्ष

3।3।222।2।2

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

अवयव : अक्षः

वृत्तिवान् : द्यूतकृत्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष¦ पु॰ आकृष्यते विषयान्तरतोऽनेन आ + कृष--घञ्।

१ पाशके,

२ शारिफलके,

३ द्यूते,

४ इन्द्रिये धन्विनो

५ धनुरभ्यासे च। भावे घञ्।

६ आकर्षणे। आधारेघञ्।

७ निकषे उपले। खलादिगतं धान्वमाकृष्यतेऽनेनकरणे घञ्। अङ्कुशाकारे (आकुं डा) इति ख्याते

८ काष्ठ-भेदे।
“आकर्षः श्वेव आकर्षश्वः” सि॰ कौ॰। आकर्षतिकर्त्तरि अच्।

९ आकर्षके त्रि॰। मध्वित्याकर्षैः कुशैः” कात्या॰

१३ ,

३ ,

२० । मध्वाकर्षैः कुशैः” कर्क॰
“आकर्षस्ते-ऽवाक्फलः सुप्रणीतोहृदि प्रौढोमन्त्रपदः समाधिः” भा॰स॰

६ अ॰ आकर्षकः हृदयाकर्षकः समाधिः चिन्तनम्अवाक्फलः नीचफलः। आकर्षे (षे) ण चरति ष्ठल्आकर्षिकः। आकर्षणचारिणि त्रि॰ स्त्रियां ङीष्। [Page0588-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष¦ m. (-र्षः)
1. Pulling, hawling.
2. Pulling to or towards, dragging, attracting.
3. Attraction, fascination.
4. Magnetic attraction.
5. A magnet, a loadstone.
6. A dice or die.
7. Playing with dice.
8. A board of such a game.
9. Drawing the bow.
10. An organ of sense.
11. Spasm. E. आङ्, कृष् to draw or make furrows, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षः [ākarṣḥ], 1 Attracting or drawing towards oneself.

Drawing away from, withdrawing; U.3.46. (v. l.)

Drawing (a bow).

Attraction, fascination.

Spasm.

Playing with dice; आकर्षस्ते$- वाक्फलः Mb.

A die or dice.

A board for a game with dice.

An organ of sense.

A magnet, a loadstone; यथा श्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ Bhāg. 7.5.14.

A touch-stone.

A bow. cf. आकर्षः शारिफलके द्यूते$क्षे कार्मुके$पि च Nm.

A poisonous plant; Mb.5.4.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्ष/ आ-कर्ष र्षक, etc. See. आ-कृष्.

आकर्ष/ आ-कर्ष m. drawing towards one's self (as of a rope) BhP.

आकर्ष/ आ-कर्ष m. attraction , fascination or an object used for it Ka1tyS3r. MBh. v , 1541

आकर्ष/ आ-कर्ष m. dragging (as of a stone) Car.

आकर्ष/ आ-कर्ष m. bending (of a bow) L.

आकर्ष/ आ-कर्ष m. spasm L.

आकर्ष/ आ-कर्ष m. playing with dice MBh. ii , 2116

आकर्ष/ आ-कर्ष m. a die(See. आकर्ष-फलकbelow) L.

आकर्ष/ आ-कर्ष m. a play-board L.

आकर्ष/ आ-कर्ष m. an organ of sense L.

आकर्ष/ आ-कर्ष m. a magnet L.

आकर्ष/ आ-कर्ष m. N. of a prince MBh. ii , 1270 ed. Calc.

आकर्ष/ आ-कर्ष m. pl. N. of a people ib. ed. Bomb.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKARṢA : People living in the land named Ākarṣa are called Ākarṣas. (Śloka 11, Chapter 34, Sabhā Parva, M.B.).


_______________________________
*13th word in left half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आकर्ष&oldid=490220" इत्यस्माद् प्रतिप्राप्तम्