आकर्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक¦ पु॰ आकर्षति सन्निकृष्टस्थं लौहं आ + कृष--ण्वुल्। (चुम्बक) इति ख्याते

१ अयस्कान्ते।

२ आकर्षणकर्त्तरित्रि॰ आकर्षे नियुक्तः आकर्षादि॰ कन्। आकर्षनियुक्ते
“आकषः निकषोपल इति रेफरहितः पाठः युक्तः” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक¦ mfn. (-कः-की-कं) Attractive, what draws or attracts. m. (-कः) A magnet or loadstone. E. आकर्ष attraction, and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक [ākarṣaka], a. attracting, attractive. -कः A magnet, a loadstone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षक/ आ-कर्षक mfn. = आकर्षे कुशलPa1n2. 5-2 , 64

आकर्षक/ आ-कर्षक m. a magnet VP.

"https://sa.wiktionary.org/w/index.php?title=आकर्षक&oldid=490221" इत्यस्माद् प्रतिप्राप्तम्