आकर्षणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षणम्, क्ली, (आ + कृष् + ल्युट् ।) आकर्षः । बलादानयनं । टानन् इति भाषा । यथा, -- “सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः । केशाकर्षणनिर्धूतगौरवा मागमिष्यसि” ॥ इति मार्कण्डेये देवोमाहात्म्यम् ॥ * ॥ तन्त्रोक्तकर्म्मविशेषद्वारा योषाद्यानयनं । यथा । अथाकर्षणं । “आकर्षणविधानानि कथयामि समासतः । यद्दृष्टं त्रैपुरे तन्त्रे यद्दृष्टं भूतडामरे ॥ श्रीवीजं मान्मथं वीजं लज्जावीजं समुद्धरेत् । प्रथमं प्रणतं दत्त्वा त्रिपुरादेविपदं ततः ॥ अमुकीति पदं दत्त्वा आकर्षय द्विधा पदं । स्वाहान्तं मन्त्रमुद्धृत्य जपेद्दशसहस्रकं ॥ षट्कोणचक्रमालिख्य रक्तचन्दनकुङ्कुमैः । षडङ्गं कारयेन्मन्त्री लज्जावीजसमन्वितं ॥ षड्दीर्घभाक्स्वरेणैव नादविन्दुविभूषितं ॥ रक्तपुष्पाक्षतधूपादिनैवेद्यैः प्रपूज्य तां । भावयन् चेतसा देवीं त्रिनेत्रां चन्द्रशेखरां । बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहां ॥ पद्मञ्च दक्षिणे पाणौ जपमालाञ्च वामके । मन्त्रस्यास्य प्रभावेण रस्मामपि तथोर्व्वशीं ॥ आकर्षयेन्न सन्देहः किं पुनर्मानवीमिह ॥ * ॥ भूर्जपत्रे समालिख्य कुङ्कुमालक्तवारिणा ॥ काश्मीरागुरुकस्तूरीरोचनामिलितेन च । अनामारक्तमिश्रेण कमलाक्षीमनुं लिखेत् ॥ ओ~ ह्रीं कमलाक्षि अमुकीमाकर्षयाकर्षय ओ~फट् ॥ इमं मन्त्रं जपेदादौ सहस्रैकं ततः पुनः । तद्भूर्जपत्रमादाय गुलिकां कारयेत् सुधीः ॥ तेनैवं साध्यपादोत्थमृत्तिकापङ्कवेष्टितां । शोषितां तेजसा भानोर्वेष्टयेत् त्रिकटुकैः पुनः ॥ प्रतिमां स्त्रीनिभां कृत्वा क्षिपेत्तस्यास्तदोदरे । गुलिकां पातयेत् पात्रे प्रतिमां साध्यरूपिणीं ॥ तादृशाभिमुखो भूत्वा निर्जने निशि साधकः । ततस्तद्गतचित्तश्च तावत् कालं जपेन्मनुं । यावदायाति सन्त्रस्ता मदनालसविग्रहा ॥ * ॥ अथान्यत् कथयाम्यत्र नृपाकर्षणहेतवे । देवस्यापि नरस्यापि मोहिनीमन्त्रजापतः ॥ अथ मन्त्रं महेशान्यास्तारमादौ ततस्त्रपां । पञ्चशायकवीजञ्च दत्त्वाथ भुवनेश्वरीं ॥ मोहिनीति च नामान्ते फट्कारं पुनरालिखेत् । स्वाहान्तमन्त्रमुक्तञ्च मध्यवीजेन कारयेत् ॥ षडङ्गान् दीर्घयुक्ताद्यैश्चक्रेऽष्टदलके यजेत् । प्रथमं साध्यनामानि लेख्यानि च कजोदरे ॥ महारजनरक्तेन पूर्ब्बमन्त्रपदं युतं । मोहिनीं पद्मकिञ्जल्के जृम्भिणीं स्तम्भिनीं तथा ॥ वशङ्करीं कुलेशीञ्च ततो वै विश्ववासिनीं । आकर्षिणीं ततः क्लिन्नामर्च्चयेदष्टपत्रके ॥ गन्धपुष्पादिधूपाद्यैर्भक्तियुक्तेन चेतसा । लक्षजप्तेन सर्व्वेषां शीघ्रमाकर्षणं भवेत् ॥ * ॥ ह्रीं कालिकायै धीमहि तन्नः कालि प्रचोदयात् । ओ~ आकर्षिणी वज्रधारिणी हु~ फट् स्वाहा अमुकीमाकर्षय ॥ प्रणवं पूर्ब्बमुद्धृत्य उग्रसेनी ततः परं । नितम्बिनी वह्निजाया विद्या परमदुर्लभा ॥ सिन्दूरपुत्तलिं कृत्वा तस्या नाम हृदि विलिख्य पणमूल्येन ताम्बूलं समानीय आमशरावद्वये नैवेद्यं कृत्वा कृष्णाष्टोत्तरशततुलस्या मूलमन्त्र- पठिते पुत्तल्या हृदि नामस्थाने ताडिते सति सा समायाति” । इति श्रीकृष्णानन्दविद्यावागीश- कृतषट्कर्म्मदीपिका तन्त्रसारश्च ॥

"https://sa.wiktionary.org/w/index.php?title=आकर्षणम्&oldid=114994" इत्यस्माद् प्रतिप्राप्तम्