आकष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकषः, पुं, (आकष्यते यत्र, आ + कष् + अच् ।) प्रस्तरविशेषः । इति शब्दरत्नावली ॥ कष्टिपातर- इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकष¦ पु॰ आकष्यते यत्र कष--अच्। स्वर्णादिकषणसाधने(कोष्ठि) प्रस्तरभेदे। आकषे नियुक्तः कन्। आकषकःतत्रनियुक्ते त्रि॰ तेन चरति ष्ठल् आकषिकः तेनचारिणि। स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकष¦ m. (-षः) A touchstone. E. आङ्, कष to injure, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकषः [ākaṣḥ], A touch-stone,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकष/ आ-कष m. ( कष्, " to rub ") , a touchstone L.

आकष/ आ-कष m. ( v.l. for आकर्षPa1n2. 4-4 , 9 Siddh. and v , 2 , 64 Siddh. )

"https://sa.wiktionary.org/w/index.php?title=आकष&oldid=490230" इत्यस्माद् प्रतिप्राप्तम्