आकषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकषः, पुं, (आकष्यते यत्र, आ + कष् + अच् ।) प्रस्तरविशेषः । इति शब्दरत्नावली ॥ कष्टिपातर- इति भाषा ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकषः [ākaṣḥ], A touch-stone,

"https://sa.wiktionary.org/w/index.php?title=आकषः&oldid=214273" इत्यस्माद् प्रतिप्राप्तम्