आकषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकषक¦ mfn. (-कः-का-कं) Touching, assaying. E. वुन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकषक [ākaṣaka], a. Cutting, Rubbing, or testing with a touch-stone; (आकषे कुशलः, तत्र नियुक्तो वा); testing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकषक/ आ-कषक mfn. vv.ll. for आ-कर्षकand र्षिक, See. s.v. आ-कृष्.

"https://sa.wiktionary.org/w/index.php?title=आकषक&oldid=214274" इत्यस्माद् प्रतिप्राप्तम्