आकाङ्क्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षित¦ त्रि॰ आ + काङ्क्ष--कर्म्मणि क्त। इच्छाविषये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षित¦ mfn. (-तः-ता-तं)
1. Wished, desired.
2. Asked, enquired.
3. Regarded, looked at.
4. Wanted, necessary. E. आङ् before काङ्क्षि to desire, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षित [ākāṅkṣita], p. p. Desired, wished, inquired; looked at, wanted, necessary.

"https://sa.wiktionary.org/w/index.php?title=आकाङ्क्षित&oldid=490234" इत्यस्माद् प्रतिप्राप्तम्