आकारगुप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगुप्तिः, स्त्री, (आकारस्य गुप्तिः ।) रत्या- दिसूचको मुखरागादिराकारः । आकारोऽङ्ग- वैकृतमिति वोपालितः ॥ गुप्तिर्गोपनं । आकारस्य भयलज्जादिना गुप्तिराकारगुप्तिः । इत्यमर- टीकायां भरतः ॥ तत्पर्य्यायः । अवहित्था २ । इत्यमरः ॥ अङ्गविकृतस्य रोमाञ्चादेराच्छादनात् अवहिःस्थितिरवहित्था । इति सारसुन्दरी ॥ (“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था” । इति साहित्यदर्पणम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगुप्ति स्त्री।

आकारगोपनम्

समानार्थक:अवहित्था,आकारगुप्ति

1।7।34।1।2

अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ। स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगुप्ति¦ स्त्री गुप--क्तिन् आकारस्य हृद्गतभावस्य गुप्तिर्गोपनम्। रत्यादिजनितमुखप्रसादस्य भयजनितविषादा-देश्च अन्यहेतुकत्वप्रख्यापनेन वास्तविकत्वापह्नेवे गोपने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगुप्ति¦ f. (-प्तिः) Dissimulation. E. आकार and गुप्ति concealment, suppressing all sign or indication of the feelings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगुप्ति/ आ-कार--गुप्ति f. concealing or suppressing (any expression of the face or any gesture that might show) one's feelings , dissimulation L.

"https://sa.wiktionary.org/w/index.php?title=आकारगुप्ति&oldid=214291" इत्यस्माद् प्रतिप्राप्तम्