आकारगोपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगोपनम्, क्ली, (आकारस्य गोपनं ।) आकार- गुप्तिः । रत्यादिसूचकमुखरागादिगोपनं । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगोपन¦ n. (-नं) See the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारगोपन/ आ-कार--गोपन n. concealing or suppressing (any expression of the face or any gesture that might show) one's feelings , dissimulation L.

"https://sa.wiktionary.org/w/index.php?title=आकारगोपन&oldid=214293" इत्यस्माद् प्रतिप्राप्तम्