आकारणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारणा स्त्री।

आह्वानम्

समानार्थक:हूति,आकारणा,आह्वान,हव,हूति,क्रन्दन

1।6।8।2।2

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

 : हुकर्तृकाह्वानम्

पदार्थ-विभागः : , गुणः, शब्दः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारणा/ आ-कारणा f. id. L.

"https://sa.wiktionary.org/w/index.php?title=आकारणा&oldid=214295" इत्यस्माद् प्रतिप्राप्तम्