आकाशमण्डल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमण्डल¦ न॰ आकाशोमण्डलमिव।

१ नभोमण्डलेआकाशस्य निरयवत्वेन अनवच्छिन्नत्वेन च वेष्टनाकारमण्डलाभावेऽपि भूगोलवृत्तोपाधिकृतं तदीयं मण्डलमिवभवति। योहि नभोभागो भूगोलनानावृतः सन् दृष्टिप्रचारपथवर्त्त्यालोकगन् तस्यैव भूगोलोपाधिना गोलाकारत्वंकल्प्यते। एतेनापि प्रमाणेन भूमेर्गोलाकारत्वानुमानम् यदिभूमिर्गोलाकारा न स्यात् कथं तदाऽनन्तानवच्छिन्नस्याका-शस्य गोलाकारत्वमुपलक्ष्येत कस्यचिदुपाधेरेव च स्यभा-वात् तस्य गोलाकारत्वमुपलक्ष्यते इति कल्प्यम् अन्यस्य चपरिधेरदर्शनात् परिशेषात् भुमेरेव तथात्वसिद्धिरिति तस्यागोलाकारता तद्वशाच्चाकाशस्य तथात्वकल्पनमिति
“आकाश-मण्डलभध्यमध्यास्ते” काद॰ नभोमण्डलादयोऽप्यत्र
“नैत-न्नमीमण्डलमम्बुराशिः” सा॰ द॰ तन्त्रोक्ते भूतशुद्धौचिन्तनीये भ्रूमध्यावधिब्रह्मरन्ध्रान्तस्थिते वृत्ताकारे स्वच्छे

२ नभोमण्डले च
“वृत्तं दिवस्तत् षड्विन्दुलाञ्छितंमातरिस्वनः” तन्त्र॰। पदार्थादर्शे, भूतशुद्धौ वायोराकाशेविलापनमभिधाय
“ततोभ्रूमध्यादि ब्रह्मरन्ध्रपर्य्यन्तं स्वच्छंवर्त्तुलमाकाशमण्डलम्” इत्युक्तम्। तदेव मण्डलं विद्वेषेचिन्तनीयम् यथोक्तं
“जलस्य मण्डलं प्रोक्त” मित्युपक्रम्य
“वृत्तं दिवस्तद्विद्वेषे” मन्त्रमहो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमण्डल¦ n. (-लं) The celestial sphere. E. आकाश and मण्डल a circle.

"https://sa.wiktionary.org/w/index.php?title=आकाशमण्डल&oldid=490251" इत्यस्माद् प्रतिप्राप्तम्