आकाशवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवत्¦ त्रि॰ आकाशः गम्यतयाऽस्त्यस्य मतुप् मस्य वःस्त्रियां ङीप्। आकाशगामिनि
“प्रतिगृह्य दक्षिणमूरु-मपाच्छाद्य तस्मिन् सादयित्वाऽकाशवतीभिरङ्गलीरपि-दध्यात्” आश्वला॰ श्रौ॰ सू॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवत् [ākāśavat], a.

Filling a certain vacuum or space.

Going through the air.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवत्/ आ-काश--वत् mfn. spacious , extensive ChUp.

आकाशवत्/ आ-काश--वत् mfn. (said of the fingers) extended A1pS3r.

"https://sa.wiktionary.org/w/index.php?title=आकाशवत्&oldid=214344" इत्यस्माद् प्रतिप्राप्तम्