आकाशवाणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवाणी, स्त्री, (आकाशादुद्भवा वाणी ।) अश- रीरिणी वाक् । दैववाणी । इति पुराणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवाणी¦ स्त्री आकाशे भवा वाणी। अदृश्योत्पादक-पुरुषत्वेनाकाशादिवोत्पन्नायां देवादिवाचि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवाणी¦ f. (-णी) A voice from heaven. E. आकाश and वाणी speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवाणी/ आ-काश--वाणी f. a voice from the air or from heaven L.

आकाशवाणी/ आ-काश--वाणी m. ( ईस्)N. of the author of a हनुमत्स्तोत्र.

"https://sa.wiktionary.org/w/index.php?title=आकाशवाणी&oldid=490257" इत्यस्माद् प्रतिप्राप्तम्