आकाशास्तिकाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशास्तिकाय¦ पु॰ कर्म्म॰ अर्हन्मतसिद्धे जीवभिन्ने आव-रणाभाबरूपे पदार्थभेदे। सच अर्हच्छब्दे

३८

२ पृष्ठे दर्शितः[Page0600-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशास्तिकाय/ आकाशा m. the ontologic category of space Jain.

"https://sa.wiktionary.org/w/index.php?title=आकाशास्तिकाय&oldid=490260" इत्यस्माद् प्रतिप्राप्तम्