आकाशे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशे¦ अव्य॰ आ + काश--के।
“दूरस्थामाषणं यत् स्याद-शरीरनिवेदनम्। परोक्षान्तरितं वाक्यं तदाकाशेनिगद्यते” भरतोक्ते नाटकाङ्गे वाक्यभेदे
“कञ्चुकी (दृष्ट्वाआकाशे) विहङ्गिके। अपि श्वश्रूजनपादबन्धनं कृत्वाप्रतिनिवृत्ता भानुमती” (कर्ण्णं दत्त्वा) किं कथयसि आर्याएषा भानुमतीत्यादि” वेणीस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशे¦ ind. In the air, a stage direction, implying something said by or to a person out of sight. E. 7th case of आकाश।

"https://sa.wiktionary.org/w/index.php?title=आकाशे&oldid=214357" इत्यस्माद् प्रतिप्राप्तम्