आकुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलम्, त्रि, (आङ् + कुल + कः ।) व्याकुलं । तत्प- र्य्यायः । व्यस्तं २ अप्रगुणं ३ । इत्यमरः ॥ (यथा शाकुन्तले । “विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षण- माकुला” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुल वि।

आकुलः

समानार्थक:व्यस्त,अप्रगुण,आकुल,व्यग्र

3।1।72।1।6

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुल¦ त्रि॰ आ + कुल--क। व्यग्रे।
“तं तथा कृपयाविष्टमश्रुपूर्ण्णाकुलेक्षणम्” गीता
“त्रासाकुलः परिपतन् परितोनिकेतान्यूर्म्मिः”
“अभिचोद्यं प्रतिष्ठासुरासीत् कार्य्यद्वया-कुलः” इति च माघः। निराकुलः पर्य्याकुलः व्याकुलःसमाकुलः। आकुलत्वञ्च मनश्चाञ्चल्यसम्पादकमानसावस्था-भेदः स्वक्रियाऽसामर्थ्यञ्च। कृत्यर्थे णिच् आकुलयतिअभूततद्भावे च्वि क्राद्यनुप्रयोगः आकुलीभूतः आकुली-कृतः
“द्रविणं परिमितमविकव्ययिनं जनमाकुलीकुरुते”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुल¦ mfn. (-लः-ला-लं)
1. Confounded, confused, flurried.
2. Confused (in order), disordered.
3. Incoherent, contradictory. E. आङ्, कुल to accumulate, and क affix; not self-possessed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुल [ākula], a.

Full of, burdened or filled with (in general); अश्रुर्ण्णाकुलेक्षणम् Bg.2.1. प्रचलदूर्मिमालाकुलम् (समुद्रम्) Bh.2.4; मृगपक्षिगणाकुलम् Rām; बाष्पाकुलां वाचम् Nala.4.18; आलापकुतूहलाकुलतरे श्रोत्रे Amaru.87.

Overcome, affected, or afflicted, smitten; हर्ष˚, शोक˚, विस्मय˚, स्नेह˚ &c.

Busily or intently engaged or absorbed in; विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला Ś.4.19.

Confounded, agitated, flurried distracted; नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणम् Rām.5. 56.24; अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः Śi.2.1; perplexed, at a loss what to do, undetermined; नयवर्त्माकुलमर्जुनाग्रजम् Ki.2.54. ˚आकुल very much agitated; K.1,28; Ki.14.32.

Dishevelled, disordered (as hair); असंयताकुलालकान् K.6,243; स्रस्तः स्रग्दामशोभां त्यजति विर- चितामाकुलः केशपाशः Ratn.1.17; Ki.8.18.

Wild dreary; Ś.2.

Taken out of one's natural condition.

Incoherent, contradictory. -लम् An inhabited place; रहितेष्वाकुलेषु च Rām. adv. In bewilderment; किमेतदित्या- कुलमीक्षितं जनैः Śi.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुल/ आ-कुल mf( आ)n. (fr. आ-1. कॄ?) confounded , confused , agitated , flurried MBh. etc.

आकुल/ आ-कुल mf( आ)n. confused (in order) , disordered ib.

आकुल/ आ-कुल mf( आ)n. filled , full , overburdened with( instr. or generally in comp. ) , eagerly occupied ib.

आकुल/ आ-कुल n. a place crowded with people R. iii , 43 , 34

आकुल/ आ-कुल n. " confusion "See. सा-कुल.

"https://sa.wiktionary.org/w/index.php?title=आकुल&oldid=490268" इत्यस्माद् प्रतिप्राप्तम्