आकुलीकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलीकृ [ākulīkṛ], 8 U.

To fill with.

To confound, perplex, bewilder.

To overcome; कुतूहलेनाकुलीक्रियमाणो लघिमा K.134.

To trouble, pain; Ś.2. -pass. To be confounded, bewildered; आकुल्यकारि कटकस्तुरगेण तूर्णम् Śi.5.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलीकृ/ आकुली-- Pass. (p. -क्रियमाण; aor. आकुल्य्-अकारि)to be confounded or bewildered Ka1d. S3is3. v , 59.

"https://sa.wiktionary.org/w/index.php?title=आकुलीकृ&oldid=214396" इत्यस्माद् प्रतिप्राप्तम्