आकूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूति¦ स्त्री आ + कू--भावे क्तिन्। अभिप्राये।
“आकूती-नाञ्च चित्तीनां प्रवर्त्तक! नमामि ते” भा॰ व॰

२६

२ [Page0601-a+ 38] अ॰। द्रोपदीकृतकृष्णस्तवः।
“आकूतिः सत्या मनसोमे अस्तु” ऋ॰

१० ,

१२

४ ,

४ ।
“सं म आकूतिरृध्यात्” ऋ॰

४ ,

३६ ,

२ । संज्ञायां क्तिच्। स्वायम्भुवमनोः शत-रूपायां पत्न्यामुत्पादिते कन्याभेदे तत्कथा यथा।
“कस्य रूपमभूद्द्वेधा यत् कायमभिचक्षते। ताभ्यां रूपविभा-गाभ्यां मिथुनं समपद्यत। यस्तु तत्र पुमान् सोऽभू-न्मनुः स्वायम्भुवः स्वराट्। स्त्रो यासीत् शतरूपाख्या महि-ष्यस्य महात्मनः। तदा मिथुनधर्म्मेण प्रजा ह्येधाम्बभू-विरे। स चापि शतरूपायां पञ्चापत्यान्यजीजनत्। प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत!। आकूति-र्देवहूतिश्च प्रसूतिरिति सत्तम!। आकूतिं रुचये प्रादात्कर्द्दमाय तु मध्यमाम्। दक्षायादात् प्रसूतिञ्च यतआपू-रितं जगत्” भा॰

३ स्क॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूतिः [ākūtiḥ], f. [आ-कू-भावे-क्तिन्]

Intention; wish, desire; आकूतिः सत्या मनसो मे अस्तु Rv.1.128.4; आकूतीनां च चित्तीनां प्रवर्तकः Mb. ˚पर a. accomplishing one's own intentions.

An organ of action (कर्मेन्द्रिय); चेतोभिराकूति- भिरातनोति निरङ्कुशं कुशलं चेतरं वा Bhāg.5.11.4.

An action; चेत आकूतिरूपाय नमो वाचो विभूतये Bhāg. 4.24.44.

N. of a Kalpa; Vāyu P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूति/ आ-कूति f. intention , wish RV. AV. etc.

आकूति/ आ-कूति f. (personified) AV. vi , 131 , 2

आकूति/ आ-कूति f. N. of a daughter of मनुस्वायम्भुवand of शतरूपाVS.

आकूति/ आ-कूति f. N. of the wife of पृथुषेणBhP.

आकूति/ आ-कूति f. N. of a कल्पVa1yuP. ii.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--A daughter of स्वायम्भुव Manu (Vai- राज-वा। प्।) and शतरूपा. Wife of Ruci. From her Hari manifested himself for imparting धर्म and ज्ञान। Gave birth to twins--a son and a daughter by पुत्रिकाधर्म। These were यज्ञ and दक्षिणा. भा. I. 3. १२; III. १२. ५५-56; IV. 1. 1-4; VIII. 1. 5; II. 7. 2; Br. III. 3. ११३; वा. १०. १७-9; Br. I. 1. ५८; II. 9. ४२-43; Vi. I. 7. १८-19. [page१-144+ २४]
(II)--the queen of Sarvatejas and mother of Manu चाक्षुष. भा. IV. १३. १५.
(IV)--a जयादेव. Br. III. 3. 6; 4. 2; वा. ६६. 6.
(V)--the twenty-fourth kalpa. वा. २१. ५५.
(VI)--became twins in the आकूति कल्प। वा. २१. ५५-56.
(VII)--a son of Brahman with a मन्त्रशरीर वा. ६७. 4-5.
(VIII)--the mother of यज्ञ, the mindborn son in the first epoch of Manu. Vi. III. 1. ३६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKŪTI : Wife of Ruciprajāpati. Brahmā's son Svāyam- bhuva Manu got of his wife Śatarūpā two sons Priya- vrata and Uttānapāda and two daughters Prasūti and Ākūti. Prasūti was married to Dakṣaprajāpati and Ākūti to Ruciprajāpati. Ākūti delivered twins named Yajña, a son, and Dakṣiṇā, a daughter. (Chapter 7, Vaṁśam 1, Viṣṇu Purāṇa).


_______________________________
*4th word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आकूति&oldid=490274" इत्यस्माद् प्रतिप्राप्तम्