आकृतिच्छत्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिच्छत्रा, स्त्री, (आकृत्या छत्रमिव या ।) घोषा- तकीवृक्षः । श्वेतघोषा इति भाषा । इति रत्न- माला ॥ (घोषकशब्देऽस्या विशेषो ज्ञेयः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिच्छत्रा¦ स्त्री छादयति छद--णिच् कर्त्तरि ष्ट्रन् ह्रस्वः

२ त॰। (घोषा) घोषातकीलतायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिच्छत्रा¦ f. (-त्रा) A plant, (Achyranthes aspera.)

"https://sa.wiktionary.org/w/index.php?title=आकृतिच्छत्रा&oldid=214420" इत्यस्माद् प्रतिप्राप्तम्