आकृष्टिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्टिः [ākṛṣṭiḥ], f.

Attraction (in general).

Attraction, gravitation (in astr.); आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या । आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे ॥ Golādh.1.

Drawing or bending of a bow; ज्या˚ Amaru.1.

(Tantric texts) Attracting an absent person by a magic formula. -Comp. -मन्त्रः an incantation by which another person is attracted; आकृष्टिमन्त्रोपमम् H.1.93.

"https://sa.wiktionary.org/w/index.php?title=आकृष्टिः&oldid=214428" इत्यस्माद् प्रतिप्राप्तम्