आके

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आके¦ अव्य॰ आ + कन--डे।

१ अन्तिके

२ दूरे च निरु॰।
“त्वमग्ने ऋभुराके नमस्य” ऋ॰

२ ,

१ ,

१०

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आके [ākē], ind. Ved.

Near in the neighbourhood; तमग्न ऋभुराके नमस्य Rv.2.1.1.

Distant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आके ind. loc. (fr. 2. अञ्च्with आSee. अपाक, etc. ) " hitherward " , near RV. ii , 1 , 10 , ( Naigh. ii , 16 )

आके ind. far Naigh. iii , 26.

"https://sa.wiktionary.org/w/index.php?title=आके&oldid=214434" इत्यस्माद् प्रतिप्राप्तम्