आक्रन्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दः, पुं, (आङ् + क्रन्द + घञ् + अच् वा ।) रोदनं । यथा गामायणे । (“तासामाक्रन्दशब्देन सहसोद्भ्रान्तलोचनः” ।) आह्वानं । मित्रं । दारुणयुद्धं । भ्राता । इति मेदिनी ॥ ध्वनिः (यथारामायणे । “तत्रैव निशि नागानामाक्रन्दः श्रूयते महान्” ॥) नाथः । पार्ष्णिग्राहात् परो राजा । इति धरणिः । (यथा मानवे ७ । २०७ । “पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले” ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दः [ākrandḥ], 1 Weeping, crying out; किं क्रन्दसि दुराक्रन्द Pt.4.29.

Calling, invoking, calling out to; आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् Ms.8.292.

Sound, warcry, a cry (in general); आक्रन्द उदभूत्तत्र Ks.1.94.

A friend, defender; दष्टमेवमनाक्रन्दे भद्रे काममहाहिना Mb. 1.172.9.

A brother.

A fierce or violent combat, war, battle.

A place of crying.

A king who prevents an ally from aiding another; a king whose kingdom lies next but one. पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्द्रं च मण्डले Ms.7.27 (see Kull. thereon). cf. also Kau. A.6.2. cf... आक्रन्दो दारुणे रणे । आरावे रोदने त्रातरि ... । Nm. मित्रमाक्रन्दाभ्यां वा व्यापादयितुकामः Kau. A.1.16.

"https://sa.wiktionary.org/w/index.php?title=आक्रन्दः&oldid=214452" इत्यस्माद् प्रतिप्राप्तम्