आक्रन्दिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दिक¦ त्रि॰ आक्रन्दे दुःखिनां रोदनस्थानं धावति ठञ्टक् वा। दुःखिःनां रोदनस्थानधावके ठञि स्त्रियां ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दिक¦ mfn. (-कः-की-कं) Going where sounds of distress are heard. E. आक्रन्द and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दिक [ākrandika], a. [आक्रन्दं धावति ठञ् P.IV.4.38] one who runs to a place where cries (of distress) are heard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दिक mf( ई)n. running to where cries for help are heard Pa1n2. 4-4 , 38.

"https://sa.wiktionary.org/w/index.php?title=आक्रन्दिक&oldid=490284" इत्यस्माद् प्रतिप्राप्तम्