आक्रन्दिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दिन्¦ त्रि॰ आक्रन्दति आ + क्रदि + णिनि। रोदनपूर्ब्ब-काह्वायके।
“परस्पराक्रन्दिनि चक्रवाकयोः” कुमा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दिन् [ākrandin], a. Calling out in a weeping tone, weeping, shouting at; परस्पराक्रन्दिनि चक्रवाकयोः Ku.5.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रन्दिन्/ आ-क्रन्दिन् mfn. ifc. invoking in a weeping tone Kum. v , 26.

"https://sa.wiktionary.org/w/index.php?title=आक्रन्दिन्&oldid=214458" इत्यस्माद् प्रतिप्राप्तम्