आक्रान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रान्तः, त्रि, (आङ् + क्रम + क्त) कृताक्रमणः । अधिक्रान्तः । आक्रमविशिष्टः । इति हलायुधः ॥ (अभिभूतः । पराभूतः । वशीभूतः । यथा मनुः -- “न पाषण्डिगणाक्रान्ते नोपसृष्टेऽन्त्यजैर्नृभिः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रान्त¦ त्रि॰ आ + क्रम--क्त।

१ पराभूते

२ खोपरिगत्याव्याप्ते सममेव समाक्रान्तं द्वयं द्विरसगामिना” रघुः।
“नितान्तमाक्रान्त इवाङ्गनानाम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Surpassed, surmounted.
2. Overcome, over- run.
3. Pained, distressed.
4. Accompanied, attended.
5. Over- spread.
6. Obtained, possessed.
7. Agitated or overcome by, as a feeling. E. आक्रम to mount, surpass, &c. and part. affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रान्त [ākrānta], p. p.

Seized, taken possession of, overpowered, defeated, vanquished, overcome; आक्रान्तविमान- मार्गम् R.13.37 reaching upto; रुजा˚ Pt.5.52; दिदृक्षा˚ हृदयः Dk.141 seized with; आतपाक्रान्तो$$यमुद्देशः M.3 exposed to heat; आक्रान्तपूर्वमिव भुजङ्गम् R.9.79 trodden or trampled under foot; filled with, full of, occupied, covered, overspread; शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् R.17.29; Bh.2.18; वलिभिर्मुखमाक्रान्तम् Bh.3.14,62; U.2.2; Mv.5.4; Śi.1.7; H.1.22; Dk.141; K.55; Ve.2.27; ˚मति having the mind engrossed or occupied; U.5.19; Māl.9.49; so मदन˚, भय˚, शोक˚ &c.

Loaded (as with a burden); pressed by; शैला- क्रान्तेन यो मुक्तस्तस्यारावः सुदारुणः Rām.7.16.36. भाराक्रान्ता वसुन्धरा Mk.8.6; K.118; साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता Amaru.34.

Surpassed, eclipsed, superseded; R.1.38, Ve.5, आक्रान्ता तिलकक्रियापि तिलकैः M.3.5.

Obtained, possessed of; वर्णान्तराक्रान्तपयोधराग्राम् R.14. 27; Ki.11.7.

Accompanied, attended.

Pained, distressed.

Graced, adorned, decorated; न खलु नरके हाराक्रान्तं घनस्तनमण्डलम् (शरणम्) Bh.1.67.

Seated, ridden; निर्ययुस्तुरगाक्रान्ताः Rām.6.127.13. -Comp. -नायका (In drama) One whose lover is won or kept in obedience. -मति a. Mentally overcome, deeply impressed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रान्त/ आ-क्रान्त mfn. approached , frequented , visited Mn. R.

आक्रान्त/ आ-क्रान्त mfn. on which anything lies heavily , pressed by( instr. or in comp. ) Mr2icch. Pan5cat. etc.

आक्रान्त/ आ-क्रान्त mfn. overcome , overrun , attacked , in the possession of( instr. or in comp. ) Pan5cat. Katha1s. etc.

आक्रान्त/ आ-क्रान्त mfn. overcome or agitated (as by feelings or passions) R. Katha1s. etc.

आक्रान्त/ आ-क्रान्त mfn. overspread with( instr. ) Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=आक्रान्त&oldid=490289" इत्यस्माद् प्रतिप्राप्तम्