आक्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्री [ākrī], 9 U. To purchase, buy; obtain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्री/ आ-क्री ( Pass. 3. pl. -क्रीयन्ते)to purchase , obtain Ka1m. ( v.l. आ-हार्यन्तेPan5cat. )

"https://sa.wiktionary.org/w/index.php?title=आक्री&oldid=214479" इत्यस्माद् प्रतिप्राप्तम्