सामग्री पर जाएँ

आक्रुश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रुश् [ākruś], 1 P.

To cry, cry out loudly; अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशन् Bh.3.123; call out loudly to; पतिमाचुक्रुशुः Rām.

To revile, abuse, scold, assail with angry words; परस्य हेतोर्नामाक्रोशसि Dk.58,97; शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति Ms.8.267; Bk.5.39.

To curse.

To censure, express displeasure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रुश्/ आ- (p. -क्रोशत्)to cry out at , call out to; -क्रोशति( perf. 3. pl. -चुक्रुशुःR. ii , 20 , 6 ; ind.p. -क्रुश्य)to call to any one in an abusive manner , assail with angry and menacing words , scold at , curse , revile TS. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=आक्रुश्&oldid=214489" इत्यस्माद् प्रतिप्राप्तम्