आक्रोश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोशः, पुं, (आङ् + क्रुश + घञ् ।) क्रोधाकर्त्तव्य- निश्चयः । तत्पर्य्यायः । आक्षेपः २ अभिषङ्गः ३ शापः ४ । इति हेमचन्द्रः ॥ (यथा रामायणे । “आक्रोशं मममातुश्च प्रमार्ज्ज्य पुरुषर्षभ” इति ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश पुं।

शापवचनम्

समानार्थक:शाप,आक्रोश,दुरेषणा,आक्रोशन,अभीषङ्ग,अभिषङ्ग,परिग्रह

1।6।17।2।5

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश¦ पु॰ आ + क्रुश--घञ्।

१ विरुद्धचिन्तने,

२ शापे

३ नि-न्दायाञ्च ल्युट् आक्रोशनमप्यत्र न॰।

४ अपवादे
“पूर्ण्ण-मासीद्दुराक्रोशं स्तनतस्तस्य भूतले” रामा॰
“कुलाक्रोश-करं लोके धिक् ते चारित्रमीदृशम्” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश¦ m. (-शः)
1. Abuse, censuring, a curse or oath.
2. Vociferousness, calling aloud. E. आङ्, क्रुश to call, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोशः [ākrōśḥ] शनम् [śanam], शनम् 1 Calling or crying out, vociferation, loud cry or sound.

Censure, blame, reviling; आक्रोशमपि परिहासमाकलयन्ति K.235,291; abuse Y.2.32.

A curse, imprecation; ˚गर्भमेवमुक्तम् K.291,346.

An oath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रोश/ आ-क्रोश m. ( Nir. Pa1n2. 6-2 , 158 )assailing with harsh language , scolding , reviling , abuse Ya1jn5. Gaut. A1p. etc.

आक्रोश/ आ-क्रोश m. N. of a prince MBh. ii , 1188.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKROŚA : A king of ancient Bhārata. He was king over the land of Mahottha. Nakula conquered him during his victory march. (Ślokas 5 and 6, Chapter 32, Sabhā Parva, M.B.).


_______________________________
*1st word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आक्रोश&oldid=490293" इत्यस्माद् प्रतिप्राप्तम्