आक्षेपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपण¦ न॰ आ + क्षिप--ल्युट्। आक्षेपार्थे
“पतनपी-डनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरमिघातविशैषेः” सुश्रु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपणम् [ākṣēpaṇam], Throwing, tossing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपण/ आ-क्षेपण mf( ई)n. charming , transporting Ma1lati1m.

आक्षेपण/ आ-क्षेपण n. throwing , tossing Sus3r.

आक्षेपण/ आ-क्षेपण n. reviling Vishn2us.

आक्षेपण/ आ-क्षेपण n. objecting Car.

"https://sa.wiktionary.org/w/index.php?title=आक्षेपण&oldid=490310" इत्यस्माद् प्रतिप्राप्तम्