आख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख¦ पु॰ आखनत्यनेन आ + खन--ड। खनित्रे। अच्स्वार्थे कन् गौरा॰ पाठान्तरम् ङीप्। आखकी क्षुद्र-खनित्रे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख¦ m. (-खः) A spade, a hoe. E. आङ्, खन् to dig, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखः [ākhḥ], [आखन्-ड] -आखनः [खन्-घ P.III.3.125] A spade, hoe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख/ आ-ख m. ( खन्Pa1n2. 3-3 , 125 Comm. )" a pitfall " [Comm.] TS. vi (perhaps = आखणbelow).

"https://sa.wiktionary.org/w/index.php?title=आख&oldid=490312" इत्यस्माद् प्रतिप्राप्तम्