सामग्री पर जाएँ

आखण्डल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखण्डलः, पुं, (आङ् + खण्ड + कलच् ।) इन्द्रः । इत्यमरः ॥ (यथा कुमारसम्भवे । तृतीयसर्गे ३ । ११ । “आखण्डलः काममिदं बभाषे” ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखण्डल पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।44।2।1

संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः। आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखण्डल¦ पु॰ आखण्डयति भेदयति पर्व्वतान् आ + खडि-डलच् डस्य नेत्त्वम्। इन्द्रे।
“आखण्डलः काममिदबभाषे” कुमा॰
“तमीशः कामरूपाणामत्याखण्डलविक्रमः” रघुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखण्डल¦ m. (-लः) A name of INDRA. E. आङ् and खण्ड to break, अलच् affix; mountain-breaking, foe-destroying.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखण्डलः [ākhaṇḍalḥ], [आखण्डयति भेदयति पर्वतान्, खण्ड्-डलच् डस्य नेत्वम् Tv.] Indra; आखण्डलः काममिदं बभाषे Ku.3.11; तमीशः कामरूपाणामत्याखण्डलविक्रमम् R.4.83; Me.15. -Comp. -चापः, -धनुः n. The rainbow. -सूनुः The son of Indrai. e. Arjuna.... अनुस्मृताखण्डलसूनुविक्रमः Ki.1.24.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखण्डल/ आ-खण्डल m. id. (said of इन्द्र) RV. viii , 17 , 12 ( voc. )

आखण्डल/ आ-खण्डल m. ( Nir. iii , 10 )

आखण्डल/ आ-खण्डल m. N. of इन्द्रMr2icch. S3ak. etc.

आखण्डल/ आ-खण्डल m. N. of शिवSkandaP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--name of Indra. भा. III. ३३. २०. [page१-145+ ३४]

"https://sa.wiktionary.org/w/index.php?title=आखण्डल&oldid=490314" इत्यस्माद् प्रतिप्राप्तम्