आखन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखन¦ पु॰ आखनत्यनेन आ + खन--घ। खननसाधनेखतित्रे। वेदे तु पृ॰णत्वम्।
“एवं तथाश्मानमाखणमृत्वा” छा॰ उ॰। न शक्यते खनितुं कुद्दालादिभिरपि ढङ्कैश्छेत्तुं न शक्योऽखणस्तमृत्वा” शा॰ भाष्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखन¦ m. (-नः)
1. A spade.
2. A digger. E. आङ्, खन् to dig, घ aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखन/ आ-खन m. ? Pa1n2. 3-3 , 125.

"https://sa.wiktionary.org/w/index.php?title=आखन&oldid=490315" इत्यस्माद् प्रतिप्राप्तम्