आखेट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेटः, पुं, (आङ् + खिट् + घञ्) मृगया । इत्यमरः ॥ शिकार इति भाषा । (“सुभगाखेट- भूमित्वं” । कथासरित्सागरे १५ । १२० ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेट पुं।

मृगया

समानार्थक:आच्छोदन,मृगव्य,आखेट,मृगया

2।10।23।2।3

विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः। आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेट¦ पु॰ आखिट्यन्ते त्रास्यन्ते प्राणिनोऽत्र आ + खिट--घञ्। प्राणित्रासार्थायां मृगयायाम्। स्वार्थेकन् आखेटकोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेट¦ m. (-टः)
1. Chase, hunting.
2. Terror, fright. E. आङ्, खिट to alarm, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेटः [ākhēṭḥ], [आखिट्यन्ते त्रास्यन्ते प्राणिनो$त्र, आ-खिट्-घञ् Tv.] Hunting, chase.

Comp. शीर्षकम् a smooth floor or ground (कुट्टिमभेद).

a mine, cavern.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेट/ आ-खेट m. ( खिट्?) chase , hunting Katha1s.

"https://sa.wiktionary.org/w/index.php?title=आखेट&oldid=490325" इत्यस्माद् प्रतिप्राप्तम्