आखेटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेटकः, पुं, (आङ् + खिट् + ण्वुल् ।) मृगया । इति शब्दरत्नावली ॥ यथा पञ्चतन्त्रे । “आखेटकस्य धर्म्मेण विभवाः स्युर्वशे नृणाम् । नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेटक¦ mfn. (-कः-का-कं)
1. Hunting, a hunter.
2. Frightening, fright- ful. n. (-कं) Hunting. E. आखेट and कन् pleonastic affix; or आङ् with खिट and ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेटक [ākhēṭaka], a. Hunting, frightening (as beasts of prey &c.). -कः A hunter; आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणाम् Pt.1.129,388. -कम् Hunting. -Comp. -अटवीf. A hunting forest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखेटक m. = आ-खेटPan5cat. Katha1s. Vet.

आखेटक m. a hunter ib.

"https://sa.wiktionary.org/w/index.php?title=आखेटक&oldid=490326" इत्यस्माद् प्रतिप्राप्तम्