आख्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्या, स्त्री, (आङ् + ख्या + अङ् + टाप्) नाम । संज्ञा । इत्यमरः ॥ यथा कुमारसम्भवे १ । २६ । “उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम” ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्या स्त्री।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

1।6।8।1।1

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्या¦ स्त्री आ + ख्यायते अनेन आ + ख्या--अङ्। संज्ञायांरूढेनाम्नि वाचकशब्दे।
“पश्चादुमाख्यां सुमुखी जगाम” कुमानाम च
“येन स्वीयपदार्थस्य मुख्यतः प्रतिपादने। खोत्तर-प्रयमापेक्षा तन्नाम स्यात्तदर्थकमिति” शब्दश॰ उक्तलक्षणकम्
“यत् प्रातिपदिकं नाम तन्नाम्नो नातिरिच्यते” इति च तत्रोक्तं
“यादृशशब्देन स्वोपस्थाप्ययदर्थमुख्यविशेष्यकान्वयबोधार्थंस्वोत्तरप्रथमाविभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकंनाम। घटादयोहि शब्दाः प्रथमान्तत्वेन निश्चिता एवस्वार्थमुख्यविशेष्यकं बोधमुत्पादयन्ति नत्वन्यथा न हिघट इत्यादित इव घटादित्यादितोऽपि षटादिमुख्यविशे-ष्यकः सुबर्थसंख्यादेरवगमः। पीतपटेत्यादिकः समासोऽपिस्वोत्तरं प्रथमाप्रतिसन्धानदशायामेव पटादिमुख्यधर्म्मिताकस्य पीताद्यन्वयबोधस्य जनकः अतएव
“नापदं प्रयु-ञ्जीतेति” वृद्धाः। पदं विभक्त्यन्तं पीतपटरूपमित्यादावपिनावान्तरवाक्यार्थबोधपूर्ब्बको महावाक्यार्थबोधः पटा-दिनाम्नः प्रथमान्तत्वाभावेन तदर्थे पीताद्यन्वयधियःपूर्ब्बमसम्भवात् विशिष्टवैशिष्ट्याबगाहितया प्रमाणान्तरेणपटधर्म्मिकपीतनिश्चयादपि तत्र सम्भवात्। नचान्योन्य-परस्परादिनामस्वव्याप्तिः
“एभ्यः प्रथमा नाभिधीयते” इति[Page0604-b+ 38] वृद्धैः स्मरणादिति वाच्यं मल्लांभ्यामन्योन्यं हन्यत इत्यादौमल्लयोः परस्परकर्त्तृकहननकर्म्मत्वान्वयानुरोधेन तेषामपिप्रथमान्तत्वादन्यथा सकर्म्मकस्य हन्तेर्भावाख्यातसाकाङ्क्ष-त्वानुपपत्तेरकर्म्मकस्यैव धातोस्तथात्वात्”। तेन न्याय-मते प्रथमान्तमुख्यविशेष्यकशाब्दबोधस्वीकारेण तथात्वं वैया-करणादिमते तु न तथा
“भावप्रधानमाख्यातं सत्त्वप्रधानानिनामानीति या॰ उक्तेः भावप्रधानत्वे नैव बोधः तथाच
“अर्थवदधातुरप्रत्ययः प्रातिपदिकं”
“कृत्तद्धितसमासाश्चेति” पा॰उक्त लक्षणं प्रातिपदिकमेव नामेत्यभिधीयते अतएवोक्तम्
“उणाद्यन्तं कृदन्तञ्च तद्धितान्तं समासजम्। नामसंज्ञाभवेत्तस्य स्वाद्युत्पत्तिस्तदुत्तरम्” तच्च नाम चतुर्विधम्
“रूढञ्चलक्षकञ्चैव योगरूढञ्च यौगिकम्। तच्चतुर्द्धा परे रूढयौगिकंमन्वतेऽधिकम्” शब्दश॰ व्याख्यातं च स्वयमेव जगदी-शेन।
“निरुक्तं नामविभजते। रूढञ्चेत्यादि तत् नाम। चत्रयमवधारणार्थं तेन किञ्चिन्नाम क्वचिदर्थे रूढ-मेव यथा गोप्रभृतौ गवादि गमेर्डो दाभाभ्यां नुर्धेट-इच्चेत्यादेरौणादिकप्रत्ययस्य शक्तिविरहेण यौगिकत्व-विरहात्। किञ्चिल्लक्षकमेव यथा तीरादौ गङ्गादि, आद्य-व्युत्पत्त्या पूरवत्तीरे शक्तिग्रहस्याविशिष्टत्वेऽप्याजानिक-प्रयोगापत्त्या तदप्रामाण्यकल्पनात् शक्तेः पूर्ब्बपूर्ब्बप्रयोगनियतत्वात्। किञ्चिद्योगरूटमेव यथा पङ्कजातपद्मादौपङ्कजादि
“किञ्चित् यौगिकमेव यथा पाककर्त्रादौ पाच-कादि। रूढयौगिकभप्यधिकं नाम यथा मण्डपमहा-रजतादि तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिच्चसमुदायशक्त्या रूढार्थमेवाभिधत्ते इत्यपरेषाम्मतम्। गौर्व्वाहीक इत्यादौ तु शक्यार्थसदृशत्वावच्छिन्नबोधकतयागौणं गवादिपदं गोसदृशादौ लक्षकमेव न तु ततोभिद्यते” तत्र रूढादिलक्षणानि तत्रैवोक्तानि यथा
“रूढं सङ्केतव-न्नाम सैव संज्ञेति कीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपा-धिक्यपि तद्भिदा। यन्नाम यादृशार्थे सङ्केतितमेव न तुयौगिकमपि तद्रूढं योगरूढन्तु पङ्गजादिकं न तथारूढनामैव च संज्ञापदेनाभिलप्यते न तु रूढादिवत्संज्ञापि नाम्नोऽवान्तरभेदः, येन विभागव्याघातः स्यात्। संज्ञायाश्च त्रयोभेदाः नैमित्तिकी पारिभाषिकी औपा-धिकी चेति। पाचकपाठकादयस्तु न संज्ञाः सङ्केतशून्यत्वा-दिति ये तु रूढस्य नाम्नश्चतुर्व्विधत्वमाहुस्तन्मतमुन्यस्यति। जातिद्रव्यगुणस्पन्दैर्धर्सैः सङ्केतवत्तया। जातिशब्दादि-भेदेन चातुर्व्विध्यं परे जगुः। गोगवयादीनां गोत्वादि[Page0605-a+ 38] जात्या पश्वाढ्यादीनां लाङ्गूलधनादिद्रव्येण धन्यपिशु-नादीनां पुण्यद्वेषादिगुणेन चलचपलादीनाञ्च शब्दानांकर्म्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्व्विध्यजेव रूढानामिति। यदुक्तं दण्डाचार्य्यैः
“शब्दैरेव प्रतीयन्ते जातिद्रव्य-गुणक्रियाः। चातुर्व्विध्यादमीषास्तु शब्द उक्तश्चतुर्विध” इति तदेतज्ज्वडमूकमूर्खादीनामन्यशून्यादीनाञ्च शब्दा-नामपरिग्रहापत्त्या परित्यक्तमस्माभिः। नैमित्तिकसंज्ञांलक्षयति। जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता। जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्। यन्नामजात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्रादिः सा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकम-भिधत्ते न तु गोत्वादिजातिमात्रं गोपदं गोत्वे सङ्के-तितमित्याकारकग्रहात्गामानयेत्यादौ गोत्वादिना गवा-देरन्वयानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रस-ङ्गात्। ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानय-नादेरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वय-बुद्धिं प्रत्येव हेतुत्वात् सुबर्थकर्म्मत्वादौ खाश्रयवृत्तित्वसम्ब-न्धेनैव प्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मता-कत्वेन बोधस्तूत्तरकालमोक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठ-कर्मतात्वात् आनयनं गोवृत्तिकर्म्मताकं गोत्ववृत्तिकर्मताकत्वा-दित्याद्यनुमानसाम्राज्यात्। न च वस्तुगत्या यद्गोत्व-शक्तत्वं तज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवंग्रहादपि शुद्धगोत्वस्यान्वयवोधापत्तिः गोत्वत्वावच्छिन्नशक्त-त्वप्रकारकज्ञानत्वेन तथात्वे च लाघवाद्गोत्वावच्छिन्नशक्त-ताप्रकारकज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यप्रवेशादिति वाच्यम्गोपदं गोत्वशक्तमित्याकारज्ञानत्वेन हेतुतायां शुद्धस्यैवगोत्वस्य विषयितासम्बन्धेन शक्त्यऽशे विशेषणत्वेन गोत्वत्वा-दिप्रवेशगौरवस्यायोगात्। न हि ससवायान्यसष्वन्धेनजातेः प्रकारतायां धर्म्मावच्छिन्नत्वनियमोमानाभावात्अयं गौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्या-कारे तस्य ज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभि-चाराच्च प्रागनुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात्। एतेन जातेर्निरवच्छिन्नप्रकारत्वस्य सनवायसंसर्गावच्छि-न्नत्वनियमात् केवलस्य गोत्वादेः शक्त्यंशे विषयतयासुबर्थकर्म्मत्वांशे च परम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम्उक्तस्थल एव व्यभिचारात्। नचैवं कालोगौः पदंगौरित्यादिप्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेनगोत्वादिमति तत्प्रकारकत्वादिति वाच्यं कालिकादि-[Page0605-b+ 38] सम्बन्धेन गोत्वादेः प्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकार-तागर्भत्वेन तादृशमतेः प्रमात्वायोगात् अन्यथा घट-त्वादिजातेः संस्थानसमवेतत्वमते संयोगोघट इत्यादिप्र-तीतेः समवायेन प्रमात्वस्य दुर्व्वारतापत्तेः शाब्दस्येवप्रत्यक्षस्यापि कालोगौरित्यादिबोधस्य नियमतोगवाद्य-भेदावगाहित्वैनैवाप्रमात्वसम्भवाच्चेति भट्टमतानुवर्त्तिनः। तन्मन्दं विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्म्मता-कत्वेनानयनादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौशुद्धगोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वा-द्यनुपस्थित्या च गोत्वं गच्छतीत्याद्यनुमवस्यासम्भवात्स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौसाक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेणदुःशकत्वाच्च। एतेन कर्म्मत्वादौ गोत्वादेः स्वाश्रयवृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वंगोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामित्या-दिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादिव्यक्ते-र्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यां शाब्द-त्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दानुप-पत्तिभ्यां सम्भूय तथाविधौपादानिकबोधस्य जननायो-गाच्च। यत्तु गौर्ज्जायते गौर्नश्यति सर्व्वत्र गोत्वादि-जातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टाव्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्रशक्तेरकल्पनात् तात्पर्य्यानुपपत्तेरपि लक्षणाया वीजत्वात्यदाहुर्मण्डनाचार्य्याः
“जातेरस्तित्वनास्तित्वे न हि कश्चि-द्विवक्षति। नित्यत्वाल्लक्षणीयायाव्यक्ते स्ते हि विशेषणे” इतितदपि तुच्छं व्यक्तिविनांकृतायां गोत्वादिजातौ गवादिपदस्यमुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वे तद्वति गवादौलक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्धस्यैव लक्षणात्वात्। न च गोरन्यो महिष इत्यादौ पञ्चम्यर्थेऽवधित्वे प्रतियो-गित्वे वा स्वावच्छेद्यत्वसम्बन्धेन शुद्धस्य गोत्वादेरन्वयात्तथा-विधस्थल एव जातौ मुख्यप्रयोगः तत्र पञ्चम्याः स्वार्थे-ऽवधित्वादौ स्वनिष्ठगोत्वावच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्यगवादेरन्वयबोधकत्वात् अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यांगोपदेन बोधने वृत्तिद्वययौगपद्यापत्तेः वस्तुतः शुद्धस्यगोत्वादेः शाब्दधीप्रकारतायाःसमवायावच्छिन्नत्वनियमात्त-स्यावधित्वादौ स्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटण्व। द्रव्यं घट इत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घट-त्वजातेर्नानात्वोपगमादिति। प्रभाकारास्तु गोत्वशक्तत्वेन[Page0606-a+ 38] ज्ञात’ पदं ताद्रूप्येण गोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगो-त्वशक्तिग्रहान्न गोत्वेन गवयादे! न वा द्रव्यत्वादिना गोर-न्वयधियोऽतिप्रसङ्गः। नचैवं जातेरिव व्यक्तेरपि शक्य-त्वमावश्यकं न हि गवदिपदस्य शक्यत्वं जन्यत्वमपि तुजन्यशाब्दधीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टनितिवाच्यं गवादिपदधर्म्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधी-जनकतावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात्गोत्वशक्ततापेक्षया गोशक्तत्वस्य गुरुतया तज्ज्ञानत्वस्यशाब्दं प्रति जगकतानवच्छेदकत्वात्। अतएवान्वय-बुद्धेरात्मस्वात्मत्वाद्यवगाहित्वेऽपि न तेषां पदशक्य-त्वम्। अस्तु वा गोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वा-दिशाब्दत्वावच्छिन्नं प्रत्येव हेदुर्व्विशेष्यतया तादृशशाब्दंप्रति समवायेन गोत्वस्य नियामकत्वकल्पनाच्च नातिप्रसङ्गःगोत्वादिना गवादेरिव गवयादेर्गोत्वादिनान्वयबोधत्वाव-च्छिन्नं प्रत्यपि विनिगमकाभावेन गोत्वादिशक्तिज्ञानत्वेनहेतुत्वमपेक्ष्य गोत्वशाब्दत्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्त-त्वज्ञानस्य च द्वयोः कारणतायामेव लाघवात् वस्तुतो-गोत्वशाब्दऽ प्रति गोत्वशऐज्ञानमेव हेतुर्नतु गोत्वमपिजातिव्यक्त्योस्तुल्यवित्तिवेद्यत्वनियमादेव गीव्यक्तीनान्त-दुविषयत्वसिद्धेः प्रमाणविरहादेव गोत्वादिना गवयादि-विषयत्वस्य तत्रासिद्धेश्च। यद्यपि जातेर्व्विषयत्वंतत्समवायिव्यक्तिविषतया निरूपितमिति न व्याप्तिर्गो-त्वाद्यालोचने कालोगोत्ववानित्यादिबोधे च व्यभिचारात्नापि जातेर्निरवच्छिन्नप्रकारतायास्तथात्वनियमः गौरयमि-त्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जानामीत्याकारे तथात्वात्तथाप्यन्वंयबोधस्य निरवच्छिन्नगोत्वादिप्रकारत्वं गवादि-विशेष्यतानिरूपितमेवेति व्याप्तिस्तादृशविशेष्यताकत्वंविना शुद्धस्य गोत्वादेरन्वयबीधेनास्पर्शनात् गुरूणां गोत्वेनगवयादिबोधस्यालीकत्वात्। अतएव गवाद्यंशे गोत्वादि-प्रकारकबोधः समवायेनेव सम्बन्धान्तरेणापि तत्प्रकारकःस्याद्गोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्न-त्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्यप्रमाणविरहेणासिद्धेः। एवञ्च गोत्वादिशक्तिज्ञानत्वेनजनकतायां विषयतावच्छेदकत्वाद्गोत्वादिरेव गवादिपद-स्यार्थः गवादो तद्व्यवहारस्तु तादृशावच्छेदकधर्म्म वत्त्व-प्रयुक्तोगौणः। नचैवं गम्यादिधातोरपि गत्यादौशक्तिर्नस्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्या-दिधातुतोबोधसम्भवादिति वाच्यं गुरूणां गतित्वादेः[Page0606-b+ 38] संस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यवच्छि-न्नक्रियात्वाद्युपाधिरूपे च तत्र स्वऌपतः शक्तिग्रहा-योगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्त-क्रियात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतयातादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचित्यात्गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादिधातूना-न्तत्र शक्तत्वेऽपि क्षत्यभावाच्च पश्वादिपदानामपि लोमव-ल्लाङ्गूलादिपर्य्यवसिते पशुत्वादिमात्रे न शक्तिस्तत्र वृत्ति-ग्रहोत्तरं तन्मात्रस्यैवानुभवेन तदाश्रयस्यालाभात्लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूल-वान् देश इत्यद्यनुभवे व्यमिचारादिति प्राहुः” तत्र परिभाषिकी ओपाधिकी च तत्रैव लक्षिता यथा
“उभयावृत्तिधर्म्मेण संज्ञा स्यात् परिभाषिकी। औपा-धिकी त्वनुगतोपाधिना या प्रवर्त्तते। उभयावृत्तिधर्मा-वच्छिन्नसङ्केतवती संज्ञा पारिभाषिकी यथाकाशडित्थादिःसा हि द्वितीयावृत्तिनैव शब्दादिना रूपेण् तदाश्रय-मभिधत्ते नचाकाशादिपदस्य गगनादौ निरवच्छिन्नैवशक्तिः पटादिपदस्यापि पटादौ तादृशशक्त्यापत्तेः पटेशक्तमप्रि पटपदं न पटत्वावच्छिन्ने शक्तिमदित्यादिग्रहोत्तरंततः पटत्वविशिष्टस्याननुभवादवश्यं तच्छक्तिरवच्छिन्नेतिचेत् शब्दवति शक्तमप्याकाशपदं न शब्दवत्त्वावच्छिन्न-शक्तिमदित्येवं ग्रहदशायामाकाशादिपदान्न शब्दवत्त्वेनगगनस्य प्रतीतिरतस्तस्यापि शब्दवत्त्वावच्छिन्नैव तत्रशक्तिरिति विभाव्यताम्। एतेन पटत्वाद्युपलक्षितेधर्म्मिण्येव शक्तिग्रहस्य ताद्रूप्येण पटाद्यनुभवं प्रतिहेतुत्वान्मास्तु पटादिपदस्यापि पटत्वाद्यवच्छिन्ने शक्तिः। परन्तु पटत्वाद्युपलक्षितव्यक्तिष्वेवेति शिरोमण्युक्त्रमपिप्रत्युक्तं शब्दोप्रलक्षिते धर्मिणि शक्तिग्रहादेवाकाशादि-पदात्तदंशे निर्व्विकल्पकात्मकस्मरणमन्वयानुभवश्चोत्पद्यतइति तु नानुभविकं न वा यौक्तिकम्। या चानुगतो-पाध्यवच्छिन्नसङ्केतवती संज्ञा सा त्वौपाधिकी यथाभूतदूतादिः सा हि सचेतनावृत्तिविशेषगुणवत्त्ववार्त्ता-हारकत्वाद्यनुगतोपाधिपुरस्कारेणैव प्रवर्त्तते शब्दादिस्तुसखण्डत्वेनोपाघिरपि नानुगतोद्वितीयावृत्तित्वादतः पारि-भाषिके गगनादिपदे नातिप्रसङ्गः। घटत्वादेः संस्था-नवृत्तित्वमते यदि घटादिपदं विलक्षणसंस्थानवत्त्वेन शक्ततदौपाधिकमेव यदि च परम्परया वैलक्षण्यवत्त्वेन। तदानैमित्तिकमेव। वस्तुतः सामान्यस्य शाब्दबुद्धौ स्वरूपतः[Page0607-a+ 38] प्रकारत्वं समवायेनैवेत्यगिहितं प्रागिति”। लक्षकलक्षणमुक्तं तत्रैवं
“यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत्। तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि। यादृशार्थसम्बन्धवतियन्नाम सङ्केतितं तदेव तादृशार्थेलक्षकं यदि तादृशार्थेशक्ति-शून्यं भवेत्। सैन्धापादयश्च शब्दास्तुरगादिसम्बन्धिनि लक्षकाअपि लवणादाविव तुरगादावपि शक्ताएवागङ्गादयस्तु तीरा-दावसङ्केतिताः तत्सम्बन्धिनीरादिशक्तत्वेन गृहीताएव तीराद्य-न्वयं बोधयन्तीति तत्र लक्षका एव। शक्तत्वेपूर्ब्बपूर्ब्बप्रयुक्तत्वा-पत्तेः तस्य तद्व्याप्यत्वात् कयञ्चित्तीरादिसम्बन्धित्वेन गृही-तादपि गङ्गादिपदात्तीरादेरन्वयाबोघेन तीराद्यशक्तत्वे सतितत्सम्बन्धितामात्रन्तु न लक्षणा गङ्गागङ्गायां घोषइत्यादावपि गङ्गागङ्गेतिभागस्य निरुक्तलक्षणायाःसत्त्वेन वैयर्थ्याषावप्रसङ्गाच्च। एतेन तीराद्यशक्तत्वे सतितीरादिपरत्वं तीरादिसम्बन्ध्यनुभावकत्वं वा तल्लक्षकत्व-मित्यपि प्रत्युक्तम् अपभ्रंशस्यापि लक्षकत्वापाताच्च नचेष्ठा-पत्तिः शक्तिलक्षणान्यतरवृत्तिमत्त्वे तस्य साधुतापत्तेः पद-साधुतायां वृत्तिमत्त्वस्यैव तन्त्रत्वात्। किञ्चानुभावकत्वंयद्यनुभवस्योपधायकत्वं तदा घोषादिपदसाकाङ्क्षस्यगङ्गादिपदस्य तीरलक्षकता न स्यात् तेन तीरसम्ब-न्धिनो नीरस्यानुभवानर्ज्जनात् स्वरूपयोग्यत्वन्तु गङ्गा-यामिति वाक्यस्य दुर्व्वारं तस्याप्याघेयताधर्मिकनीरानु-भवं प्रति नीरार्थकनामोत्तरसप्तमीत्वेन तथात्वात्नीराधेयत्वस्य च नीरसम्बन्धित्वानपायात्। ननु वाक्य-मपि लक्षकं भवत्येव कथमन्यथा चित्रगुसमुदायस्यलक्षणया चित्रगोस्वामिनां बोधः कथं वा गभीरायांनद्यां घोष इत्यादौ गभीरनदीतीरस्य न हि तत्रनदीपदं तीरलक्षकं गभीरायामित्यस्यानन्वयापत्तेः न हितीरं गभीरं नापि गभीरपदम्। तथा नद्यामित्यस्यायोग्यता-पत्तेः नापि तीरं नदी तस्माद्वाक्यमेव तत्र गभीरनदीतीरल-क्षकमिति मीमांसकाः तन्न गभीरायां नद्यामिति विभक्त्य-न्तभागस्य तादृक्तीरलक्षकत्वे घोषाद्याधेयन्वेन तदन्वया-नुप्रपत्तेः समासादन्यत्र नामार्थयोर्भेदान्वयस्याव्युत्पन्न-त्वात्। एतेन तादृशतीरवृत्तितायामेव तद्भागस्य लक्षण-यापि न निस्तारः तादृशतीरवृत्तेश्च लक्ष्यत्वे घोषादाव-भेदेन तदन्वयायोगः समासभिन्नस्थले नामार्थयोरभे-दान्वये ताम्नोः समानविभकिकत्वस्य तन्त्रत्वात्। न चगभीरायां नदीति भागस्यैव तादृकतीरलक्षकत्वम्। तदर्थेविभक्त्यर्थ स्यानन्वयापत्तेर्नहि स भागः प्रकृतिर्येन तदर्थे[Page0607-b+ 38] विभ त्यर्थस्यान्वयः स्यात् गभीरायां नदीं व्रजेत्यादितो-ऽपि गभीरनदीतीरकर्म्मकत्वादिबोधापत्तेस्तद्भागस्य वाक्या-दन्यत्वाच्च तस्माद्गभीरापदं नदीपदं वा तत्र गभीरनदीतीरलक्षकं पदान्तरन्तु तत्र तात्पर्य्यग्राहकमिति सिद्धान्त-विदः। चट्पटाद्यनुकरणस्य हुंफडादिस्तोभस्य चस्वानुभावकत्वमपभ्रंशानामिव शक्तिभ्रमादेव। गौर्व्वाहीकइत्यादौ तु शक्यार्थसदृशत्वावच्छ्रिन्नबोधकतया गौणंगवादिपदं गोसदृशादौ लक्षकमेव न ततोभिद्यते”। तस्यविभागोऽपि दर्शितस्तत्रैव।
“जहत्स्वार्थाजहत्स्वार्थनिरूढा-धुनिक्यादिकाः। लक्षणा विविधास्ताभिर्लक्षकं स्यादने-कधा। काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतया-जगत्स्वार्थेत्युच्यते यथा तीरत्वादिना गङ्गादिपदस्य। काचिच्छक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणा-नुभावकत्वादजहत्स्वार्था यथा द्रव्यत्वादिना नीलघट-त्वादिना च घटपदस्य। काचित्लक्ष्यतावच्छेदकीभूततत्तद्रू-पेण पूर्ब्बपूर्ब्बं प्रत्यायकत्वात् निरूढा यथा आरुण्या-दिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य। काचिच्च पूर्ब्बपूर्ब्बं ताद्रूप्येणाप्रत्यायकत्वादाधुनिकी यथाघटत्वादिना पटादिपदस्य। आदिना शक्यसदृशत्वप्रकारेणबोधकतया गौण्युपगृह्यने यथा अग्निर्माणवक इत्या-दावग्निसदृशत्वादिना अग्न्यादिपदस्य। तदेवं विविध-लक्षणावत्त्वाल्लक्षकं नामापि जलत्स्वार्थादिभेदादनेकविध-मित्यर्धः। स्यादेतत् यदि तीरादिलक्षकतया गङ्गादि-पदस्य ज्ञानं तीराद्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्ष-काणां विभागः नत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादि-शक्तेत्वेनैव पदज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वात् गुरूणाम् अग्नौ शैत्यं स्पृशेदित्यादौ शक्येनदहनादिनेव गङ्गायां घोव इत्यादौ लक्षितेन तीरा-दिना सार्द्धंमगृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वय-बोधप्रविष्टत्वादिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्यधर्म्यन्तरेऽन्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधे-यत्वादेर्घोषादावान्वयबोधायोगात्। न च शक्तस्यैव पदस्यस्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबीधंप्रति हेतुत्वात्नान्वयबुद्धौ लक्ष्यार्थस्य प्रवेशः कुन्ताःप्रविशन्तोत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यतानुपपत्तेःकुमतिः पशुरित्यादौ लक्ष्यार्थयोर्मिथोऽन्वयबोधस्याप्या-नुभविकत्वाच्च तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकंभवत्येव कार्य्यतावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः”। [Page0608-a+ 38] लक्षणाभेदेन लक्षकशब्दभेदा बहवः लक्षणाभेदाश्चसा॰ द॰ दर्शिताः लक्षणशब्दे विवृतिः। तत्र योगरूढलक्ष-णमुक्तं शब्दश॰।
“स्वान्तर्निविशिष्टशब्दार्थस्वार्थयोर्बोधकृ-न्मिथः। योगरूढं न यत्रैकं विनान्यस्यास्ति शाब्दधीः। यन्नाम स्वावयववृत्तिलभ्यार्थेन समं स्वार्थस्यान्वयबोध-कृत् तन्नाम योगरूढं यथा पङ्कजकृष्णसर्पाध-र्म्मादि तद्धि स्वान्तर्निविष्टानां पङ्कादिशब्दानां वृत्तिल-भ्येन पङ्कजनिकर्त्रादिना समं स्वशक्यस्य पद्मादेरन्वयानु-भावकम्। पङ्कजमित्यादितः पङ्कजनिकर्तृ पद्ममित्यनुभवस्यसर्वसिद्धत्वात्। इयांस्तु विशेषोयद्रूढमप्रि मण्डपरथका-रादिपदं योगार्थविनाकृतस्य रूढ्यर्थस्येव रूढ्यर्थविना-कृतस्यापि योगार्थस्य बोधकं, मण्डपे शेते इत्यादौयोगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजयेदित्यादौसमुदितार्थस्य गृहादेरयोग्यत्वेनान्वयाबोधात्। योगरूढन्तु पङ्कजादिपदमवयववृत्त्या रूढ्यर्थमेव ससुदायशक्त्याचावयवलभ्यार्थमेवानुभावयति नत्वन्यं व्वुत्प्रत्तिवैचि-त्त्यात्तथैव साकाङ्क्षत्वात्। अतएव पङ्कजं कुमुदमि-त्यत्र पङ्कजनिकर्तृत्वेन, भूमौ पङ्कजमुत्पन्नमित्यादौ चपद्मत्वेन पङ्कजपदस्य लक्षणयैव कुमुदस्थलपद्मयोर्बोधइति वार्त्तिकम्। ननु पुष्पं पङ्कजेत्यादौ पङ्कजादेरन्वय-स्याबोधात् बोधाच्च पङ्गजपुष्पमित्यादौ निर्विभक्तिकेनपङ्कजादिपदेनोपस्याप्यार्थस्यान्वयधीसामान्यं प्रत्येव तादृ-शपङ्कजादिपदोत्तरशब्दोपस्थाप्यत्वं तन्त्रम् एवं पुष्पं पङ्क-जमित्यादौ अन्वयबोधदर्शनात्तदनुरोधेन सविभक्तिकपङ्क-जादिपदोपस्थाप्यार्थान्वयबोधं प्रति स्वसमानविभक्तिक-पदोपस्थाप्यत्वञ्च अतस्तदुपस्थापितस्य पङ्कजातादेः कथंपदान्तरानुपस्थापिते पद्मादावन्वय इति चेदपङ्कजवृत्तिःमत्तेत्यादौ स्खलदक्षरसंशोभि तरुण्या मुखपङ्कजमित्यादौच व्यभिचारादुक्तव्युत्पत्तेः सङ्कोचेनेति गृहाण। न चधेनुपदस्य धानकर्म्मत्वविशिष्टायां गवीव पङ्कजादिपदस्यापिपङ्कजातत्वादिविशिष्टपद्मादौ रूढिरेवास्तु न तु योग-रूढिरिति साम्प्रतम् अन्यत्र कॢप्तशक्तिकेम्यः पङ्कजन्यादि-पदेभ्य एवाकाङ्क्षादिसाचिव्येन पङ्कजनिकर्तृत्वादेर्लाभ-सम्भवे तद्विशिष्टस्य पद्मस्य गुरोः समुदायाशक्यत्वादनन्या-लभ्यस्यैव शब्दार्थत्वात्। यद्यपि कर्तृवाचकडप्रत्यय एवपद्मत्वविशिष्टस्य लक्षणया लाभसम्भवान्न पङ्कजभागस्य तत्रशक्तिरुचिता प्रकारान्तरालभ्यस्यैव शब्दशक्यत्वमित्युक्तत्वात्कृतिवर्त्तमानत्वयोरिवैकपदार्थयोरपि कर्तृपद्मयोर्मिथोऽ-[Page0608-b+ 38] न्वयस्य सम्भवित्वात् तथाप्यवयवार्ना शक्तेरग्रहे ग्रहेऽपिवा पद्मादौ तदर्थस्यान्वयधीविरोधिधीदशायां पङ्कजमस्ती-त्यादितः पद्ममस्तीत्याद्यनुभावार्थमवश्यम्पद्मत्वादिविशिष्टेपङ्कजादिभागस्य रूढिरुपेया इतरथा प्रकृत्यर्थावच्छिन्न-स्यैव प्रत्ययार्थस्य पदार्थान्तरेणान्वयस्य व्युत्पन्नतया डप्रत्य-योपस्थापितस्यापि पद्मस्यास्तित्वादिना सहान्वयानुपपत्तेःअतएव पङ्कजादिपदाद्गृहीतशक्तिकस्य पुंसः पङ्कजमस्ती-त्यादितो जात्वपि कर्त्तास्तीत्याकारकोनान्वयबोधः प्रत्यय-मात्रोपस्थाप्यस्य कर्त्तुरन्यत्रान्वये निराकाड्क्षत्वादितिवक्ष्यते। किञ्चैवमेकाक्षरकोषावधृतशक्तिकानां कखादि-प्रत्येकवर्णानामेव निरूढलक्षणया तत्तदर्थानुभावकत्वस-म्भवादकनखादिसमुदायस्यापि तत्तदर्थे शक्तिर्व्विलीयेतकादिप्रत्येकवर्ण्णस्य शक्तिग्रहं विनापि अकादिशब्दादका-देरनुभवार्थं तत्र समुदाये शऐरिति तु प्रकृतेऽपिसमानं डादिप्रत्ययमात्रस्य पद्मादौ वृत्तिमत्त्वाग्रहेपिपङ्कजादिसमुदायात् पद्मादेरनुभवस्य सर्व्वसिद्धात्। नचैवंचित्रगुरित्यादावपि चित्रगोखाम्यादौ समुदायस्य शक्ति-प्रसङ्गः समासत्वस्याविशिष्टत्वादिति वाच्यम् अगृहीता-वयववृत्तिकस्य पुंसस्ततोऽर्थानधिगमेनावयवानां वृत्तेरव-श्यापेक्षायां तेषामेव तथाविधार्थबोधकत्वौचित्यस्य वक्ष्यमा-णत्वादिति” योगरूढभेदस्तत्रैवोक्तः।
“सामासिकंतद्धिताक्तमिति तत् द्विविधं भवेत्। योगरूदं कृदन्तस्यसमासत्वव्यवस्थितेः। तत् योगरूढं सामासिकं समासा-त्मकं कृष्णसर्पादि तद्धिताक्तं वासुदेवादि। कृदन्तस्यपङ्कजादियोगरूढस्य सामासिक एवान्तर्भाव इति नाधि-क्यम्। यौगिकलक्षणविभागौ तत्रैव।
“योगलभ्यार्थ-मात्रस्य बोधकं नाम यौगिकम्। समासस्तद्धिंताक्तञ्चकृदन्तञ्चेति तत्त्रिधा। यन्नाम स्वान्तर्निविष्टशब्दानांयोगलभ्यस्यैव यादृशार्थस्यान्वयबोधं प्रति हेतुस्तन्नामतादृशार्थे यौगिकम्। योगरूढन्तु कृष्णसर्पादिपदंयोगेनावच्छिन्नस्य रूढ्यर्थस्य बोधकं न तु तन्मात्रस्यतच्च यौगिकं त्रिविधं समासस्तद्धिताक्तं कृदन्तञ्चेति। द्वन्द्वो-ऽपि समासः स्वघटकशब्दानामाकाङ्क्षया लभ्यस्य धवखदि-राद्यर्थस्यान्वयबोटकतया यौगिकएव। सर्व्वञ्चेदं रूढान्य-त्वेन विशेषणीयं नातः कृष्णसर्पादौ वासुदेवादौ पङ्गजादौच योगरूटेऽतिप्रसङ्गः। ब्राह्मणी श्वश्रूः शूद्रे त्यादौ ङीवादेःस्त्रीत्ववाचित्वे तादृशं नाम यौगिकमेव अन्यथा तु स्त्री-त्वादिमति तत्तदर्थे रूढमेव नातोविभागस्य व्याघातः”। [Page0609-a+ 38] वैयाकरणमते समासानां योगरूढत्वमेव यथोक्तं” वै॰ भू॰।
“समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्। बहूनां वृत्ति-धर्म्माणां वचनैरेव साधने। स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः। चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्ज-नम्। कर्त्तव्यं ते न्यायसिद्धं त्वन्माकं तदिति स्थितिः। अषष्ठ्यर्थबहुब्रीहौ व्युत्पत्त्यन्तरकल्पना। कॢप्तत्यागश्चास्तितव तत् किं शक्तिं न कल्पयेः। समास इति वृत्ति-मात्रोपलक्षणम्।
“समर्थः पदविधिः” इत्यत्र पदमुद्दिश्ययोविघोयते समासादिः स समर्थः विग्रहवाक्याभिधान-शक्तः सन् साधुरिति सूत्रार्थस्य भाष्याल्लाभात्। पदो-द्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाद्यन्तघातुरूपासुपञ्चस्वपि वृत्तिष्वस्त्येव। विशिष्टशक्त्यस्वीकर्त्तृणां मते दूषणंशक्तिसाधकमेवेत्याशयेनाह पङ्कजशब्दवदिति। पङ्कज-निकर्त्तुरपि योगादेवोपस्थितौ तत्रापि समुदायशक्तिर्नसिध्येत्। न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इतिवाच्यम्। चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्-कल्पनावश्यकत्वात्। लक्षणयैव तथोपस्थितिरिति चेत्पङ्कजपदेऽपि सा सुवचा। एवं रथकारपदेऽपि तथा च
“वर्षासु रथकारोऽग्निमादधीत” इत्यत्रापि विना लक्षणांकॢप्तयोगेन ब्राह्मणादिविषयतयैंवोपपतौ तत्कल्पनां कृत्वाजातिविशेवस्याघिकारित्वं प्रकल्प्यापूर्ब्बकल्पनमयुक्तं स्या-दिति भावः। साधकान्तरमाह बहूनामिति वृत्तेर्धर्म्माविशेषणलिङ्गसंख्याद्ययोगादयस्तेषां वचनैरेव साधनेगौरवमित्यर्थः। अयं भावः विशिष्टशक्त्यस्वोकारे राज्ञःपुरुष इत्यत्रेव राजपुरुष इत्यत्रापि स्याद्विशेषणाद्यन्वयःराजपदेन स्वतन्त्रोपस्थितिसत्त्वात्। विभाषावचनञ्चससासनियमवारणाय कार्य्यमिति। ननु
“सविशेषणा-नामिति” वचनान्न विशेषणाद्यन्वयः विभाषावचनञ्चकृतमेवेत्याशङ्क्य समाधत्ते वचनैरेवेति। न्यायसिद्धमेवसूत्रम्। व्यपेक्षाविवक्षायां वाक्यस्य एकार्थीभावे समास-स्येति स्वभावत एव प्रयोगनियमसम्भवात्। सविशेषणेत्यपिविशिष्टशक्तौ राज्ञः पदार्थैकदेशतयान्वयासम्भवात् न्याय-सिद्धमिति भावः। अतएव व्यपेक्षापक्षमुद्भाव्य अर्थतस्मिन्व्यपेक्षायां सामर्थ्ये योऽसावेकार्थीभावकृतो विशेषः सव्यक्तव्य इति भाष्यकारेण दूषणमप्युक्तम्। तथा धवख-दिरौ, निष्कौशाम्बिर्गोरथो घृतघटो गुडधानाः केश-चूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयो-गादिक्रान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपो, वी-[Page0609-b+ 38] प्साद्यर्थोवाचनिको वाच्य इत्यतिगौरवं स्यादिति। दूषणान्तरमाह। चकारादीति आदिना घनश्यामः हंस-गमनैत्यादाविवादीनां पूर्ब्बोक्तानाञ्च संग्रहः। दूषणा-न्तरमाह। बहुव्युत्पत्तिभञ्जनमिति। अयमाशयः चित्र-गुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा। न च तत्रलक्षणा प्राप्तोदकोग्राम इत्यादौ तदसम्भवात्। प्राप्ति-कर्त्रभिन्नमुदकमित्यादिबोधोत्तरं तत्सन्धन्धिग्रामलक्षणाया-मप्युदककर्तृकप्राप्तिकर्म्मग्रामैत्यर्थालाभात्। प्राप्तेतिक्तप्रत्ययस्यैव कर्त्रर्थकस्य कर्म्मणि लक्षणेति चेत्तर्हि समा-नाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्न-प्राप्तिकर्म्मेति स्यात्। अन्यथा समानाधिकरणप्रातिपदि-र्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः प्राप्तेर्धात्वर्थतया कर्तृता-सम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च। अन्यथादेवदत्तः पच्यतैत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भ-वेनानन्वयानापत्तेः। अथोदकाभिन्नकर्तृका प्राप्तिरितिबोधोत्तरं तत्सम्बन्धीग्रामो लक्ष्यत इति चेन्न प्राप्तेर्धात्वर्थ-तया क्तार्थकर्तारं प्रति विशेष्यताया असम्भावात्। प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेः। प्राप्त-पदे प्राप्तेर्विशेष्यत्वे तस्याएव नामार्थत्वेनोदकेन समम-भेदान्वयापत्तेश्च। एवमूढरथः उपहृतपशुः उद्धृतौदनाबहुपाचिकेत्यादावपि द्रष्टव्यम्। अत्र हि रथकर्म्मक-वहनकर्त्ता, पशुकर्म्मकोपहरणोद्देश्यः, ओदनकर्म्मको-द्धरणावधिः बहुपाककत्त्रधिकरणमिति बोधाभ्युपगमात्अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृक-प्राप्तिकर्म्मत्वविशिष्टे प्राप्तोदकैत्यादिसमुदायशक्त्यैव निर्वा-हैति भावः। साधकान्तरमाह। अषष्ठ्यर्थेति। अयं भावःचित्रगुरित्यादिषु चित्रगवखाम्यादिप्रतीतिर्न विना शक्तिमु-पपद्यते। नच तत्र लक्षणा सा हि न चित्रपदे चित्रस्वामीगौरितिबोधापत्तेः। गवादिमात्रस्य लक्ष्यैकदेशत्वेन तत्रचित्रादेरन्वयायोगात्। नच चित्राभिन्ना गौरिति शक्त्युप-स्थाप्ययोरन्वयबोधोत्तरं तादृशगवस्वामी गोपदेन लक्ष्यतेइतिवाच्यम्। गोपदस्य चित्रपदस्य वा विनिगमनाविरहेणलक्षकत्वासम्भवात्। नच गोपदे साक्षात् सम्बन्धएव विनि-गमक इति वाच्यम्। एवमपि प्राप्रोदकः कृतविश्व इत्या-द्यषष्ठ्यर्थबहुव्रीहौ विनिगमकाप्राप्तेः। यौगिकानां कर्त्रा-द्यर्थकतया साक्षात्सम्बन्धाविशेषात्। नच पदद्वये लक्ष-णेति नैयायिकोक्तं युक्तम् बोधावृत्तिप्रसङ्गात्। न चपरस्परं तात्पर्य्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयो-[Page0610-a+ 38] रिति न बोधावृत्तिरिति वाच्यम् एवमपि विनिगमना-विरहतादवस्थ्येन लक्षणाया असम्भवात्। नच चरमपदेएव सा प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहितप-दार्थगतस्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम् एवं हिबहुव्रीह्यसम्भवापत्तेः
“अनेकमन्यपदार्थे” इत्यनेकसुव-न्तानामन्यपदार्थप्रतिपादकत्वे तद्विधानात्। किञ्च एवंसति घटादिपदेष्यपि चरमवर्ण एव वाचकताकल्पना स्यात्पूर्ब्बबर्णानां तात्पर्य्यग्राहकत्वेनोपयोगसम्भवात् एवं सतिचरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेदत्राप्युदकपट्-मात्रश्रवणादर्थ प्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः। एवञ्चअषष्ठ्यर्थबहुब्रीहौ व्युत्पत्यन्तरकल्पना उक्तशक्तेः अग-त्या शक्त्यन्तरकल्पनेत्यर्थः कॢप्तत्यागः इत्यस्य कॢप्तशक्त्योप-पत्तिरिति व्युत्पत्तित्यागश्च तवास्ति तत्किम् सर्ब्बत्रसमासे शक्तिं न कल्पयेरिति वाक्यार्थः। यत्तु व्यपेक्षा-वादिनो नैयायिकमीमांसकादायः न समासे शक्तिः राज-पुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्ब-न्ध्यभिन्नः पुरुषैति बोधोपपत्तेः। अतएव राज्ञः पदा-र्थैकदेशतया न तत्र शोभनस्येत्यादिविशेषणान्वयः। नवा घनश्यामनिष्कोशाम्बिर्गोरथैत्यादौ इवादिप्रयोगा-पत्तिः उक्तार्थतया इवक्रान्तादिपदप्रयोगासम्भवात्। नवा
“विभाषेति” सूत्रानावश्यकत्वम् लक्षणया राजसम्बन्ध्य-भिन्नैति बुबोधयिषायां समासस्य, राजसम्बन्धवानितिबुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात्। नापि पङ्कजपदप्रतिबन्द्री शक्तिसाधिका तत्रावयवशक्ति-मजानतोऽपि बोधात्। नच शक्त्यग्रहे लक्षणया तेभ्यो-विशिष्टार्थ प्रत्ययः सम्भवति। अतएव राजादिपदशक्त्य-ग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः। नच चित्र-गुरित्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुब्रीहौ लक्षणायाअसम्भवः बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् प्राप्तोदक-इत्यादावुदकपदे एव लक्षणास्वीकारात्। पूर्व्वपदस्ययौगि-कत्वेन तल्लक्षणाया धातुप्रत्ययतदर्शज्ञानसाध्यतया विल-म्बितत्वात्। प्रत्ययानां सन्निहितपदर्थ गतखार्थबोधकत्वव्यु-त्पत्त्यनुरोधाच्च। घटादिपदे चातिरिक्ता शक्तिः कल्प्य-माना विशिष्टे कल्पाते विशिष्टस्यैव सङ्केतितत्वात्। बोधक-त्वस्यापि प्रत्येकं वर्ण्णेष्वसत्त्वात्। प्रकृते चात्यन्तसन्निधानेनप्रत्ययार्थान्वयसोलभ्यायोत्तरपदे एव सा कल्प्यतैति विशेषःस्वीकृतञ्च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसक-म्मन्यैरित्याहुः। अत्रोच्यते। समासे शक्त्यस्वीकारे तस्य[Page0610-b+ 38] प्रातिपदिकसंज्ञादिकं न स्यात् अर्थवत्त्वाभावात्
“अर्थव-दधातुरप्रत्ययः प्रातिपदिकम्” इत्यस्याप्रवृत्तेः। न च
“कृत्त-द्धितसमासा” श्चेत्यत्र समासग्रहणात् सा। तस्य नियमार्थ-तया भाष्यसिद्धताया वैयाकरणभूषणे स्पष्टं प्रतिपादित-त्वात्। समासवाक्ये शक्त्यभावेन शक्यसग्वन्धरूपलक्षणायाअप्यसम्भवेन लाक्षणिकार्थवत्त्वस्वाप्यसम्भवात्। अथतिप्तस्झि इत्यारभ्य ङ्योस्सुविति तिपप्रत्याहारोभाष्य-सिद्धः तमादायातिप्प्रतिपदिकमित्येव सूत्र्यताम् कृत-मर्थवदादिसूत्रद्वयेन। समासग्रहणञ्च नियमार्थमस्तुतथा च सुप्तिङन्तभिन्नं प्रातिपदिकमित्यर्थात्समासस्यापिसा स्यादिति चेत्तथापि प्रत्येकं वर्णेषु संज्ञावारणायार्थ-वत्त्वावश्यकत्वेन समासाव्याप्तितादवस्थ्यमेव। तथा चप्रातिपदिकसंज्ञारूपं कार्य्यमेवार्थवत्त्वमनुमापयति धूमैववह्निम्। किञ्चैवं चित्रगुमानयेत्यादौ कर्म्मत्वाद्यन-न्वयापत्तिः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेःविशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात्। यत्तु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यतइति तन्न उपकुम्भं अर्द्धपिप्लीत्यादौ पूर्ब्बपदार्थे विभ-क्त्यर्थान्वयेन व्यभिचारात्। न च तत्रापि सन्निधानमेवआनुशासनिकसन्निधेर्विवक्षितत्वात् तथा च यत्पदोत्तरंयानुशिष्टा सा तदर्थगतं स्वार्थं बोधयति। समासे चसमस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् अर्थवत्-सूत्रेण विशिष्टस्यैव विक्तक्त्यनुशासनात्। अथ प्रकृति-त्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हिपङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्क-दण्डशूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गात् अघटमानये-त्यत्र घटेप्यानयनान्वयापत्तेश्च। न च दण्डादीनां विशे-षणतया न तत्रानयनाद्यन्वयः। पाकान्नीलः घर्म्मा-त्सुखी इत्यादौ पाकधर्म्मादिहेतुताया रूपसुखादावनन्वय-प्रसङ्गात्। यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रंतच्चात्राविरुद्धमिति तन्न घटं पश्येत्यत्र घटपदात्समवाये-नोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात्। अथ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्व-मितिचेन्न गामानयति कृष्णोदण्डेनेत्यत्र कृष्णे तृतीयार्था-न्वयप्रसङ्गात्। अथ समस्यमानपदार्थबोधकत्वं समा-सोत्तरविभक्तेः कल्प्यत इति चेन्न अकॢप्तकल्पनां कॢप्त-व्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादितिदिक्। अपि च समासे विशिष्टशक्त्यस्वीकारे राजपुरुषः[Page0611-a+ 38] चित्रगुः नीलोत्पलमित्यादौ सर्व्वत्रान्व यप्रसङ्गः। राज-पदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौकर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणायप्रातिपदिकार्थप्रकारकबोधऽ प्रति विभक्तिजन्योपस्थितेर्हेतुताया आवश्यकत्वात् पुरुषादेस्तथात्वाभावात्। तण्डुलःशुक्ल इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेस्तस्यच शुक्ले अभेदेनैवान्वयः। शुभ्रेण तण्डुलेनेत्यादौ चविशेषणविभक्तिरभेदार्था पार्ष्णिकोवान्वय इति नाति-प्रसङ्गः। तथा च समासे परस्परमन्वयासम्भवादावश्यि-कैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः। किञ्चराजपुरुषैत्यादेः सम्बन्धिनि सम्बन्धे वा लक्षणा। नाद्यःराज्ञः पुरुष इति विवरणविरोधात् समानार्थकवाक्य-स्यै विग्रहत्वात्। अन्यथा तस्माच्छक्तिनिर्ण्णयोन स्यात्नान्त्यः राजसम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् विरुद्ध-विभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि प्र-पञ्चितं वैयाकरणभूषणे। अतएव
“वषट्कर्त्तुः प्रथम-भक्षः” इत्यत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम् एक-प्रसरत्वभङ्गापत्तेरिति तृतीये,
“अङ्गैः स्विष्टकृतं यजति” इत्यत्राङ्गानुवादेन न त्रित्वविधानं युक्तम् एकप्रसरत्वभङ्गा-पत्तेरिति दशमे च निरूपितं सङ्गच्छते। सङ्गच्छतेचारुणाधिकरणारम्भः। अन्यथा
“अरुणया एकहायन्यापिङ्गाक्ष्या सोमं क्रीणातीत्यत्रारुण्यपदवदितरयोरपिएकत्वादिगुणमात्रवाचकतया अमूर्त्तत्वात् क्रीणातौ करण-त्वासम्भवस्य तुल्यत्वादारुण्यस्यैव वाक्याद्भेदशङ्काया अ-सम्भवादिति प्रपञ्चितं भूषणे। तस्मात्समासशक्तिपक्षोजैमिनीयैरवश्याभ्युपेयैत्यःस्तां विस्तरः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्या¦ f. (-ख्या) A name or appellation. E. ख्या to say, आङ् prefixed, अङ् and टाप् fem. affs. [Page086-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्या [ākhyā], 2 P.

(a) To tell, say, inform, communicate, narrate (usually with dat. of person); इमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते Bṛi. Up.6.5.3. ते रामाय वधोपायमाचख्युर्विबुधद्विषः R.15.5,41,71,93;12.42, 91; आख्याहि मे को भवानुग्ररूपो Bg.11.31,18.63; Me.1; Ms.8.224,9.73, Y.1.66,2.65; sometimes with gen. of person; आख्याहि भद्रे प्रियदर्शनस्य Pt.4.15; केनाहं तवा- ख्यातः Mb. (b) To declare, announce, signify; धनुर्भृतो$- प्यस्य दयार्द्रभावमाख्यातम् R.2.11.

To call, denominate, name; सुवर्णबिन्दुरित्याख्यायते Māl.9; R.1.21, Ms.4.6.

To look at, count; to recite (Ved.). -Caus. (ख्यापयति)

To cause to tell or narrate.

To declare.

आख्या [ākhyā], [आ-ख्यायते अनया; आख्या-अङ् P.III.3.16]

A name, appellation; किं वा शकुन्तलेत्यस्य मातुराख्या Ś.7,7.33; पश्चादुमाख्यां सुमुखी जगाम Ku.1.26; तपाख्यया भुवि पप्रथे R.15.11 become known by that name; often at the end of compounds meaning 'named' or 'called'; अथ किमाख्यस्य राजर्षेः सा धर्मपत्नी Ś.7; रघुवंशाख्यं काव्यम् &c.

Appearance, aspect; न हि तस्य विकल्पाख्या या च मद्वीक्षया हता Bhāg.11.18.37.

Beauty, splendour; वृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते Rām.7.6.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्या/ आ- P. ( impf. -अख्यत्)to behold RV. iv , 2 , 18 ; ( fut. p. -ख्यास्यत्; perf. 3. pl. -चख्युः)to tell , communicate , inform , declare , announce S3Br. xiii , xiv Mn. MBh. etc. ; to call (with two acc. ) Ragh. x , 22 : Pass. -ख्यायते, to be named or enumerated S3Br. ; to be called S3Br. x , xiv : Caus. P. (2. sg. -ख्यापयसि)to make known , declare MBh. i , 7485 : A1. ( Pot. -ख्यापयेत)to cause to tell AitBr. S3a1n3khS3r.

आख्या/ आ-ख्या f. ( ifc. f( आ). Katha1s. Sa1m2khyak. )appellation , name Pra1t. Pa1n2. Mn. vii , 157 , etc.

आख्या/ आ-ख्या f. (= -संख्या)total amount Mn. ii , 134 MBh. iii , 12831 (See. Hariv. 515 ) and xv , 671

आख्या/ आ-ख्या f. appearance , aspect R. vii , 60 , 12

"https://sa.wiktionary.org/w/index.php?title=आख्या&oldid=490329" इत्यस्माद् प्रतिप्राप्तम्