आख्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यानम्, क्ली, (आङ् + ख्या + ल्युट्) कथनं । यथा “कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्त्र यथागमं । देवी मङ्गलचण्डी या तदाख्यानं निशामय” ॥ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४१ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यान¦ न॰ आ + ख्या--भावे ल्युट्।

१ कथने।

२ पूर्व्ववृ-त्तकथने
“आख्यानं पूर्ब्बवृत्तोक्तिः” सा॰ द॰।
“यथा देशःसोऽयमरातिशीणितजलैर्यस्मिन् द्रदाः पूरिताः” वेणी॰

३ प्रतिवचने च। प्रश्नाख्यानयोः” पा॰
“विभाषाख्यानप-रिप्रश्नयोरिञ्” पा॰। करणे ल्युट्।

४ भेदके धर्मे।
“लक्ष-णेत्थम्भूताख्यानेत्यादि” पा॰ इत्थंभतः कञ्चित् प्रकारं प्राप्तआख्यायते अनेन इति व्युत्पत्तेः कञ्चित्प्रकारं प्राप्तस्यभेदकोधर्म्म इति सूत्रार्थः यथा भक्तोविभुमभि।

५ आर्षमहाकाव्यान्तर्गतसर्गभेदे तेन हि कथाविशेषेणवर्ण्णनीयचरिताख्यानात्तथात्वम् महाकाव्यं लक्षयित्वा[Page0614-a+ 38] तदीयसर्गनामकरणे विशेषमाह” सा॰ द॰
“नामास्यसर्गोपादेयकथया सर्गनाम तु” इत्यभिधाय
“अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः” यथा भारते रामोपाख्यानम्। नलोपाख्यानं शकुन्त-लोपाख्यानमित्यादि आख्यान + अस्त्यर्थे अर्श॰ अच्।

६ प्रसिद्धाख्यानसंज्ञकसर्गयुक्ते आर्षमहाकाव्य भारतादौ।
“स्वाध्यायं श्रावयेत् पित्र्ये धर्म्मशास्त्राणि चैव हि। आख्यानानीतिहासांश्च पुरणानि खिलानि च” मनुःसाङ्गोपनिषदान् वेदान् चतुराख्यानपञ्चमान्” भा॰ व॰। स्वार्थे कन् तत्रैव
“नाटकाख्यानकादेशव्याख्यानादिक्रि-यानिपुणैः” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यान¦ n. (-नं)
1. A tale, a legend.
2. Saying, declaring. E. आङ् before ख्या to tell, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यानम् [ākhyānam], 1 Speaking, declaration, making known, relation, communication; इत्थंभूताख्याने P.I.4.9. राम- संदेश˚ Rām.

Allusion to some old tale; आख्यानं पूर्व- वृत्तोक्तिः S. D.; (e. g. देशः सो$यमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिता Ve.3.33.).

A tale, story; especially a legendary story, legend; अप्सराः पुरूरवसं चकम इत्याख्यानविद आचक्षते Māl.2; Ms.3.232.

A legendary work such as the Mahābhārata; यो$धीते चतुरो वेदान्सर्वानाख्यानपञ्चमान् Mb.3.58.9.

A reply; प्रश्नाख्यानयोः P.VIII.2. 15, III.3.11.

A differentiating property (भेदक- धर्म).

A canto of an epic poem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यान/ आ-ख्यान n. telling , communication Pa1n2. Kap. Katha1s. etc.

आख्यान/ आ-ख्यान n. the communication of a previous event (in a drama) Sa1h.

आख्यान/ आ-ख्यान n. a tale , story , legend S3Br. Nir. Pa1n2. etc.

"https://sa.wiktionary.org/w/index.php?title=आख्यान&oldid=490333" इत्यस्माद् प्रतिप्राप्तम्