आख्यायक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायक¦ पु॰ आ + ख्या--ण्वुल्। परोक्तस्यान्यत्र कथके

१ दूते
“आख्यायकेभ्यः श्रुतसूनुवृत्तिः भट्टिः”

२ कथकमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायक¦ m. (-कः) A messenger, a teller, an announcer or relater. f. (-यिका) A tale, a true or probable story. E. आख्या to say, खुल् affix, य inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायक [ākhyāyaka], a. Telling, informing. -कः A messenger, courier; आख्यायकेभ्यः श्रुतसूनुवृत्तिः Bk.2.44.

A herald; U.5.

"https://sa.wiktionary.org/w/index.php?title=आख्यायक&oldid=490338" इत्यस्माद् प्रतिप्राप्तम्