आख्यायिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायिका, स्त्री, (आङ् + ख्या + ण्वुल् । टाप् ।) उपलब्धार्थकथा । इत्यमरः ॥ इतिहास उपन्यास इति ख्याता ॥ (आख्यायिकालक्षणं । यथा, -- “प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः । परस्पराश्रया या स्यात् सा मताख्यायिका क्वचित्” इति च साहित्यदर्पणे । “आख्यायिका कथावत्स्यात् कवेर्वंशादिकीर्त्तनं”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायिका स्त्री।

सत्यार्थविषयिणी_कथा

समानार्थक:आख्यायिका

1।6।5।2।1

आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः। आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्.।

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायिका¦ स्त्री आ + ख्या--ण्वुल्
“आख्यायिका कथावत्स्यात् कवेर्वंशादिकोर्त्तनम्। अस्यामन्यकवीनाञ्च वृत्तम्गद्यं क्वचित् क्वचित्। कथांशानां व्यवच्छेद आश्वास इतिबध्यते। आर्य्याबक्त्रापवक्त्राणां छन्दसा येन केन-चित्। अन्योपदेशेनाश्वासः मुखे भाघ्यर्थसूचनम्” सा॰ द॰उक्ते कथाभेदे कथा च
“कथायां सरसं वस्तु गद्यैरेवविनिर्म्मितम्। क्वचित्तत्र भवेदार्य्या क्वचिद्वक्त्रापवक्त्रके। आदौपद्यैर्नमस्कारः खलादेर्वृत्तकोर्त्तन” मित्युक्तलक्षणयुक्ता तत्रआख्यायिका यथा हर्षचरितादि” कथा कादम्बर्य्यादिः।

२ उपलब्धार्थबोधककथायाञ्च” अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायिका [ākhyāyikā], 1 A species of prose composition, a connected story or narrative; आख्यायिका कथावत् स्यात् कवेर्वंशादिकीर्तनम् । अस्यामन्यकवीनां च वृत्तं गद्यं क्वचित् क्वचित् । कथांशानां व्यवच्छेद आश्वास इति बध्यते । आर्यावक्त्रापवक्त्राणां छन्दसां येन केनचित् ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । S. D.568. Writers on Rhetoric usually divide prose composition into कथा and आख्यायिका and make a distinction between them. Thus they regard Bāṇa's हर्षचरित as an आख्यायिका and कादंबरी as a कथा; according to Daṇḍin, however, (Kāv.1.28) there is no distinction between the two; तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता

Narration (of what is known).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्यायिका/ आ-ख्यायिका f. a short narrative Pa1n2. 4-2 , 60 Comm. Sa1m2khyak. etc.

आख्यायिका/ आ-ख्यायिका f. ( यिक, metrically shortened in comp. ) MBh. ii , 453.

"https://sa.wiktionary.org/w/index.php?title=आख्यायिका&oldid=490339" इत्यस्माद् प्रतिप्राप्तम्