आगति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगति¦ स्त्री आ + गम--क्तिन्।

१ आगभने
“लोकस्यास्य गता-गतिम्” रामा॰।

२ प्राप्तौ च तासामध्वर्य्युरागतौ यवोवृषीव मोदते” ऋ॰

२ ,

५ ,

६ ,। वेदैः शास्त्रैः सविज्ञानैर्जन्मनामरणेन च। आर्त्त्या गत्या तथागत्या” याज्ञवल्क्यः। [Page0614-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगतिः [āgatiḥ], f.

Arrival, coming; rise, origination; लोक- स्यास्य गतागतिम् Rām.2.11.1; इति निश्चितप्रियतमागतयः Śi.9.43.

Obtaining, acquisition; Y.3.17.

Return.

Origin

Accident, chance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगति/ आ-गति f. arrival , coming , return RV. ii , 5 , 6 VS. etc.

आगति/ आ-गति f. origin Das3.

आगति/ आ-गति f. rise , origination (as of the world) R. ii , 110 , 1.

"https://sa.wiktionary.org/w/index.php?title=आगति&oldid=490345" इत्यस्माद् प्रतिप्राप्तम्