आगन्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तुः, त्रि, (आङ् + गम् + तुन् ।) अतिथिः । इत्यमरः ॥ आगमनशीलः । अनियतः ॥ (“अकस्मादागन्तुना सह विश्वासो न युक्वः” । इति हितोपदेशः । आकस्मिकरोगादि । यथा, “आगन्त्वपि शरीरशल्यव्यतिरेकेण यावन्तोभावा दुःखमुत्पादयन्ति” । इति शुश्रुतः । निजागन्तुभेदेन रोगस्य कारणद्वैविध्यादागन्तु- शब्दोऽयमामयस्यान्यतरकारणवाची । तद्यथा, -- “द्विविधा पुनः प्रकृतिरेषामागन्तुनिजविभा- गात्” । “मुखानि तु खल्वागन्तोर्नखदशनपतना- भिचाराभिशापाभिषङ्गबधबन्ध-पीडन-रज्जु-दहन- मन्त्राशनि-भूतोपसर्गादीनि” । “आगन्तुर्हि व्यथापूर्ब्बमुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति” । उदाहरणं । “तत्रागन्तवश्छेदनभेदनक्षणनभञ्जन- पिच्छनोत्पेषणवेष्टनप्रहार-बध-बन्धन-व्यधन-पीड- नादिभिर्व्वा । भल्लातक-पुष्पफलरसात्मगुप्ताशूक- क्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदन- परिसर्पणावमूत्रणैर्व्वा विषिणाम् ॥ सविषाविष- प्राणिदन्तविषाणनखनिपातनैर्व्वा । सागरविषवात-हिम-दहन-संस्पर्शनैर्व्वा शोथाः समुपजायन्ते” ॥ इति चरकेणोक्त ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तु वि।

अतिथिः

समानार्थक:आवेशिक,आगन्तु,अतिथि

2।7।34।1।2

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्. पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥

 : अभ्यागतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तु¦ पु॰ आ + गम--तुन्।

१ अनियतस्थायिनि अतिथौ
“वैदर्भमागन्तुमजं गृहेशम्” रघुः।

२ हठादुपस्थिते चआगन्तुना सह मैत्री न कर्त्तव्या” हितो॰।

३ आग-मनशीले त्रि॰। स्वार्थे कन्। आगन्तुकोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तु¦ mfn. (-न्तुः-न्तुः-न्तु)
1. Coming, arriving.
2. Incidental, adventi- tious. m. (-न्तुः)
1. A guest.
2. A stranger, a new comer.
3. An accident, any accidental hurt or wound. E. आङ् before गम् to go, to come, तु affix; म becomes न; also आगान्तु and आगन्तुक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तु [āgantu], a. [आ-गम्-तुन्]

Coming, arriving.

Stray.

Coming from the outside; external (as a cause &c.)

Adventitious, accidental, casual नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् Ak.

what (or who) comes later or afterwards. वास्तव्यैराक्रान्ते देशे आगन्तुर्जनो$सम्भवादन्ते निविशते । ŚB. on MS.1.5.4.

न्तुः A new-comer, stranger, guest; (मेने) वैदर्भमागन्तुमजं गृहेशम् R.5.62; H. 1.

A late-comer, what comes later or afterwards (See आगमः for quotation) -Comp. -ज a. arising accidentally or casually; आगन्तुजे रोगे Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तु/ आ-गन्तु mfn. anything added or adhering VPra1t. Ka1tyS3r.

आगन्तु/ आ-गन्तु mfn. adventitious , incidental , accidental Nir. Kaus3. Sus3r.

आगन्तु/ आ-गन्तु m. " arriving " , a new comer , stranger , guest Ragh. v , 62 Pan5cat. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगन्तु वि.
(आ + गम् + तुन्) (पाँच की) मूल संख्या में जोड़ा गया अतिरिक्त ‘आगन्तूनां चतुर्थपञ्चमाभ्यां, स्थानात्’ का.श्रौ.सू. 3.3.6 ‘आगन्तूनां प्राकृतसंख्यातोऽधिकानाम्’, स.वृ. पूर्व आहुति)।

"https://sa.wiktionary.org/w/index.php?title=आगन्तु&oldid=490346" इत्यस्माद् प्रतिप्राप्तम्